Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sampakvadoṣasya proktamañjanamācaret / (1.1) Par.?
hemante śiśire caiva madhyāhne'ñjanamiṣyate // (1.2) Par.?
pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate / (2.1) Par.?
varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi // (2.2) Par.?
śrānte prarudite bhīte pītamadye navajvare / (3.1) Par.?
ajīrṇe vegaghāte ca añjanaṃ na praśasyate // (3.2) Par.?
hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak / (4.1) Par.?
pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet // (4.2) Par.?
sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam / (5.1) Par.?
añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam // (5.2) Par.?
rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam / (6.1) Par.?
sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam // (6.2) Par.?
kṛṣṇasarpavasā śaṃkhaḥ katakaṃ kaṭphalamañjanam / (7.1) Par.?
rasa eva marīcena andhānāṃ darśanaṃ param // (7.2) Par.?
śaṃkhasya bhāgāścatvāras tadardhena manaḥśilā / (8.1) Par.?
manaḥśilārdhaṃ maricaṃ maricārddhena pippalī // (8.2) Par.?
vāriṇā timiraṃ hanti arbudaṃ hanti mastunā / (9.1) Par.?
cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam // (9.2) Par.?
apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca / (10.1) Par.?
tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt // (10.2) Par.?
dantairdantivarāhoṣṭragohayājakharodbhavaiḥ / (11.1) Par.?
śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet / (11.2) Par.?
hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param // (11.3) Par.?
tutthamākṣikasindhūtthaśivāśaṃkhamanaḥśilā / (12.1) Par.?
gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet // (12.2) Par.?
saṃyojya madhunā kuryādandhānāṃ sā rasakriyā / (13.1) Par.?
vartmarogaṃ ca timiraṃ kācaśukraharaṃ param // (13.2) Par.?
śaṅkhanābhivibhītasya majjā pathyā manaḥśilā / (14.1) Par.?
pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam // (14.2) Par.?
chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām / (15.1) Par.?
hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam // (15.2) Par.?
timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam / (16.1) Par.?
rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet // (16.2) Par.?
śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet / (17.1) Par.?
kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet // (17.2) Par.?
daśamāṃśena karpūramasmiṃścūrṇe pradāpayet / (18.1) Par.?
etat pratyañjanaṃ netragadajinnayanāmṛtam // (18.2) Par.?
bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate / (19.1) Par.?
jātā rogāḥ praṇaśyanti na bhavanti kadācana // (19.2) Par.?
triphalāyāḥ kaṣāyeṇa prātarnayanadhāvanāt / (20.1) Par.?
acireṇaiva tadvāri timirāṇi vyapohati // (20.2) Par.?
triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam / (21.1) Par.?
dvayostulyena tailena pacenmṛdvagninā kṣaṇam // (21.2) Par.?
tailatulye bhṛṅgarase tattailaṃ tu vipācayet / (22.1) Par.?
snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet // (22.2) Par.?
saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ / (23.1) Par.?
nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ // (23.2) Par.?
nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet / (24.1) Par.?
yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ // (24.2) Par.?
kākamācī yavā jātī samaṃ kṛṣṇatilaṃ tataḥ / (25.1) Par.?
tattailaṃ grāhayedyantre tena syāt keśarañjanam // (25.2) Par.?
lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī / (26.1) Par.?
palitānīha nihanyād gaṅgāsnāyīva narakaugham // (26.2) Par.?
kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam / (27.1) Par.?
kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ // (27.2) Par.?
vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān / (28.1) Par.?
tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ // (28.2) Par.?
Duration=0.093524217605591 secs.