Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for the birth of sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā yadi pumāṃsaṃ janayati tam abhimṛśati vṛdhad iti // (1.1) Par.?
madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti // (2.1) Par.?
bhuvas tvayi dadhāmīty uttaram // (3.1) Par.?
suvas tvayi dadhāmīti dakṣiṇam // (4.1) Par.?
api vottaram eva dviḥ sakṛd eva dakṣiṇam // (5.1) Par.?
athainam abhimantrayate / (6.1) Par.?
aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava / (6.2) Par.?
vedo vai putranāmāsi sa jīva śaradaḥ śatam / (6.3) Par.?
medhāṃ te devaḥ savitā medhāṃ devī sarasvatī / (6.4) Par.?
medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau / (6.5) Par.?
vedo vai putranāmāsi sa jīva śaradaḥ śatam iti // (6.6) Par.?
athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti // (7.1) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ // (8.1) Par.?
navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā // (9.1) Par.?
Duration=0.024676084518433 secs.