Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arghya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsmā annaṃ saṃskṛtya bhūtam iti vedayate // (1.1) Par.?
tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti // (2.1) Par.?
teṣu bhuktavatsv annam āharanti // (3.1) Par.?
tad etenaiva pratimantrya pratigṛhya pratyavaruhya prāśnāti yathā madhuparkam // (4.1) Par.?
pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam // (5.1) Par.?
athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu // (6.1) Par.?
atha yadi gām utsṛjet tām abhimantrayate / (7.1) Par.?
gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (7.2) Par.?
pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa / (7.3) Par.?
pibatūdakaṃ tṛṇāny attu / (7.4) Par.?
om utsṛjateti // (7.5) Par.?
atha somapravākāya // (8.1) Par.?
yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ // (9.1) Par.?
etenaiva bhūtapravākāyoṃ tan mā kṣāyītyantena // (10.1) Par.?
Duration=0.041701078414917 secs.