Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya svāhendrapuruṣebhyaḥ svāheti purastāt // (1.1) Par.?
yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ // (2.1) Par.?
varuṇāya svāhā varuṇapuruṣebhyaḥ svāheti paścāt // (3.1) Par.?
somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ // (4.1) Par.?
agnaye svāheti purastāt // (5.1) Par.?
yamāya svāheti dakṣiṇataḥ // (6.1) Par.?
varuṇāya svāheti paścāt // (7.1) Par.?
somāya svāhety uttarataḥ // (8.1) Par.?
saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe // (9.1) Par.?
atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn // (10.1) Par.?
anugebhyaḥ svadhā nama iti madhye // (11.1) Par.?
apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti // (12.1) Par.?
athordhvaṃ baliṃ ninayati / (13.1) Par.?
ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ / (13.2) Par.?
tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti // (13.3) Par.?
naktaṃ balim icchanta iti rātryām // (14.1) Par.?
athārkeṇaikaparṇena balim ninayati / (15.1) Par.?
yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam / (15.2) Par.?
teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ / (15.3) Par.?
bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam / (15.4) Par.?
jananamārake mṛtyujātiprāye ca kālyatāṃ svāheti // (15.5) Par.?
pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā // (16.1) Par.?
vaiśvadevaṃ hutvātithim ākāṅkṣetāgodohanakālam // (17.1) Par.?
agraṃ voddhṛtya nidadhyāt // (18.1) Par.?
yajño vā eṣa pañcamo yad atithiḥ // (19.1) Par.?
Duration=0.099947929382324 secs.