Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ānayantyetamagnim // (1.1) Par.?
atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati // (2.1) Par.?
tam abhyukṣyāgnāvadhiśrayati // (3.1) Par.?
ājyaṃ nirvapati // (4.1) Par.?
athājyamadhiśrayati // (5.1) Par.?
ubhayaṃ paryagni kṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi // (6.1) Par.?
athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati // (7.1) Par.?
paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti // (8.1) Par.?
sa evameva sarveṣāṃ sthālīpākānāṃ carukalpaḥ // (9.1) Par.?
yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti // (10.1) Par.?
athājyāhutīrupajuhoti // (11.1) Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā // (12.1) Par.?
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā // (13.1) Par.?
āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā // (14.1) Par.?
prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti // (15.1) Par.?
pakvādeva sviṣṭavatībhyāṃ sauviṣṭakṛtam // (16.1) Par.?
lājairitaratra // (17.1) Par.?
havyavāham abhimātiṣāhaṃ rakṣohaṇaṃ pṛtanāsu jiṣṇum / (18.1) Par.?
jyotiṣmantaṃ dīdyataṃ purandhim agniṃ sviṣṭakṛtam āhuvemom / (18.2) Par.?
sviṣṭamagne abhi tat pṛṇāhi viśvādeva pṛtanā abhiṣya / (18.3) Par.?
uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti // (18.4) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (19.1) Par.?
athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti // (20.1) Par.?
athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti // (21.1) Par.?
atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati // (22.1) Par.?
udīrṣvāto viśvāvaso namaseḍāmahe tvā / (23.1) Par.?
anyāmiccha prapharvyaṃ saṃ jāyāṃ patyā sṛja / (23.2) Par.?
udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe / (23.3) Par.?
anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi iti // (23.4) Par.?
athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā // (24.1) Par.?
athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti // (25.1) Par.?
sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ / (26.1) Par.?
vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti // (26.2) Par.?
Duration=0.12503790855408 secs.