Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam // (1.1) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (2.1) Par.?
atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti // (3.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (4.1) Par.?
athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti // (5.1) Par.?
athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti // (6.1) Par.?
atha rathe mithunaṃ pratiṣṭhāpayati / (7.1) Par.?
prati kṣatre prati tiṣṭhāmi rāṣṭre / (7.2) Par.?
praty aśveṣu prati tiṣṭhāmi goṣu / (7.3) Par.?
praty aṅgeṣu prati tiṣṭhāmy ātman / (7.4) Par.?
prati prajāyāṃ prati tiṣṭhāmi bhavye iti // (7.5) Par.?
pūrvavad anaḍvāhau yunakti / (8.1) Par.?
atha mithunaṃ pratiṣṭhāpya prayātīti // (8.2) Par.?
atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati / (9.1) Par.?
anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma / (9.2) Par.?
ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema iti // (9.3) Par.?
atha patham avasthāya yānāya japati / (10.1) Par.?
mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam / (10.2) Par.?
yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti // (10.3) Par.?
atha ratham abhipraiti pathas pathaḥ paripatim iti // (11.1) Par.?
atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti // (12.1) Par.?
atha karmāntam eva pratipadyate // (13.1) Par.?
Duration=0.067582845687866 secs.