Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Ordeal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athodakam // (1.1) Par.?
paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi // (2.1) Par.?
tatrānābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet // (3.1) Par.?
tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt // (4.1) Par.?
taṃ cāparaḥ puruṣo javena śaram ānayet // (5.1) Par.?
tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ / (6.1) Par.?
anyathā hyaviśuddhaḥ syād ekāṅgasyāpi darśane // (6.2) Par.?
tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat / (7.1) Par.?
tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ // (7.2) Par.?
vyavahārābhiśasto 'yaṃ mānuṣastvayi majjati / (8.1) Par.?
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // (8.2) Par.?
Duration=0.017069816589355 secs.