Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tamaḥśaktyadhikārasya nivṛttes tatparicyutau / (1.1) Par.?
vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ // (1.2) Par.?
yānvimocayati svāpe śivāḥ sadyo bhavanti te / (2.1) Par.?
saṃhṛtau vā samudbhūtāv aṇavaḥ patayo'thavā // (2.2) Par.?
rudramantrapatīśānapadabhājo bhavanti te / (3.1) Par.?
sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ // (3.2) Par.?
yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye / (4.1) Par.?
teṣāṃ talliṅgam autsukyaṃ muktau dveṣo bhavasthitau // (4.2) Par.?
bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau / (5.1) Par.?
anenānumitiḥ śiṣṭahetoḥ sthūladhiyāmapi // (5.2) Par.?
paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam / (6.1) Par.?
jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu // (6.2) Par.?
upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ / (7.1) Par.?
dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ // (7.2) Par.?
īṣadarthanivṛtte tu rodhakatve tamaḥpateḥ / (8.1) Par.?
bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām // (8.2) Par.?
yogyatātrayam apyetat samatītya maheśvaraḥ / (9.1) Par.?
svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ // (9.2) Par.?
sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau / (10.1) Par.?
sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate // (10.2) Par.?
tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt / (11.1) Par.?
na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat // (11.2) Par.?
pākārhamapi tat paktuṃ neśātmānamātmanā / (12.1) Par.?
dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ // (12.2) Par.?
sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha / (13.1) Par.?
yo yaj jānāti kurute sa tadeveti susthitam // (13.2) Par.?
tac cāsyāvṛtiśūnyatvān na vyañjakamapekṣate / (14.1) Par.?
tan na sāṃśayikaṃ tasmādviparītaṃ na jātucit // (14.2) Par.?
yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ / (15.1) Par.?
vyañjakasyānurodhena tāni syur vyāhatānyapi // (15.2) Par.?
nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṃkaram / (16.1) Par.?
jñānamābhāti vimalaṃ sarvadā sarvavastuṣu // (16.2) Par.?
tadekaṃ viṣayānantyādbhedānantyaṃ prapadyate / (17.1) Par.?
kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ // (17.2) Par.?
sattāsvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam / (18.1) Par.?
te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam // (18.2) Par.?
Duration=0.060890197753906 secs.