Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet // (1.1) Par.?
aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt // (2.1) Par.?
āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet // (3.1) Par.?
hiraṇyavarṇā iti catasṛbhiḥ pādyam // (4.1) Par.?
śaṃ na āpo dhanvanyā ityācamanīyam // (5.1) Par.?
idam āpaḥ pravahateti snānīyam // (6.1) Par.?
rathe akṣeṣu vṛṣabhasya vāje ityanulepanālaṃkārau // (7.1) Par.?
yuvā suvāsā iti vāsaḥ // (8.1) Par.?
puṣpāvatīr iti puṣpam // (9.1) Par.?
dhūr asi dhūrveti dhūpam // (10.1) Par.?
tejo 'si śukram iti dīpam // (11.1) Par.?
dadhikrāvṇa iti madhuparkam // (12.1) Par.?
hiraṇyagarbha ityaṣṭābhir naivedyam // (13.1) Par.?
cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā / (14.1) Par.?
sāvitreṇaiva tat sarvaṃ devāya vinivedayet // (14.2) Par.?
evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ / (15.1) Par.?
tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam // (15.2) Par.?
Duration=0.030867099761963 secs.