Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti // (1) Par.?
tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ // (2) Par.?
na hy atīndriyaviṣayagrahaṇakṣamatvaṃ pratyakṣasya sambhavati // (3) Par.?
atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt // (4) Par.?
atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham // (5.1) Par.?
nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi // (6) Par.?
vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti // (7) Par.?
na cāsya hetor īśvaraśarīreṇānaikāntikatvaṃ yathāhur jaiminīyāḥ / (8.1) Par.?
anekāntaś ca hetus te taccharīrādinā bhavet / (8.2) Par.?
iti // (8.3) Par.?
tasyāpi tadicchākāryatvena asmābhir iṣyamāṇatvād iti // (9) Par.?
siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat // (10) Par.?
kāryaṃ cedaṃ jagat // (11) Par.?
tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati // (12) Par.?
yaś cātra nirmātā sa kaḥ // (13) Par.?
īśvara iti // (14) Par.?
kim etan na pramāṇaṃ bhavet // (15) Par.?
etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ // (16) Par.?
paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ // (17) Par.?
yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam // (18) Par.?
tadanyad eva tattatsaṃniveśasadṛśam // (19) Par.?
itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa // (20) Par.?
yad āha dharmakīrtiḥ / (21.1) Par.?
siddhaṃ yādṛg adhiṣṭhātṛbhāvābhāvānuvṛttimat / (21.2) Par.?
saṃniveśādi tad yuktaṃ tasmād yad anumīyate // (21.3) Par.?
vastubhede prasiddhe 'pi śabdasāmyād abhedinaḥ / (22.1) Par.?
na yuktānumitiḥ pāṇḍudravyād iva hutāśane // (22.2) Par.?
iti // (23) Par.?
api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ // (24) Par.?
na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ // (25) Par.?
sthapatyādyanvayavyatirekānuvidhāyinau bhāvābhāvau valabhyādīnāṃ dṛṣṭau // (26) Par.?
na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam // (27) Par.?
evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta // (28) Par.?
tad uktam / (29.1) Par.?
yasmin sati bhavaty eva yat tato 'nyasya kalpane / (29.2) Par.?
taddhetutvena sarvatra hetūnām anavasthitiḥ // (29.3) Par.?
iti // (30) Par.?
kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt // (31) Par.?
yad āha / (32.1) Par.?
kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat / (32.2) Par.?
kāryatvāt tena jagataḥ kartā dehī prasajyate // (32.3) Par.?
iti // (33) Par.?
tataś ca dharmisvarūpaviparītasādhakaḥ kāryahetuḥ // (34) Par.?
śarīravattve tv asmadādivad utpattipralayayogitvam // (35) Par.?
tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā // (36) Par.?
svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā // (37) Par.?
dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam // (38) Par.?
śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam // (39) Par.?
svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate // (40) Par.?
athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt // (41) Par.?
tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate / (42.1) Par.?
iti // (42.2) Par.?
etad eva nirākartum āha // (43) Par.?
Duration=0.10497808456421 secs.