Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase // (1) Par.?
na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt // (2) Par.?
mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ // (3) Par.?
tataś ca yugapad anekadeśasaṃnidhinirākaraṇāyopāttasya mūrtitvākhyasya hetor aprayojakatvam // (4) Par.?
dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt // (5) Par.?
sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ // (6) Par.?
na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati // (7.1) Par.?
tathā coktaṃ siddhacūḍāmaṇinā / (8.1) Par.?
kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca / (8.2) Par.?
atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagatām // (8.3) Par.?
iti // (9) Par.?
yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ // (10) Par.?
sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti // (11) Par.?
atra daivopahatatvam evāparādhyati // (12) Par.?
yathāha rājānaka utpaladevaḥ / (13.1) Par.?
samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām // (13.2) Par.?
maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ // (14) Par.?
iti // (15) Par.?
īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha // (16) Par.?
Duration=0.036684036254883 secs.