Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punishment for crime

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kalahe ghnataḥ puruṣaṃ citro ghātaḥ // (1.1) Par.?
saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca // (2.1) Par.?
śastreṇa praharata uttamo daṇḍaḥ // (3.1) Par.?
madena hastavadhaḥ mohena dviśataḥ // (4.1) Par.?
vadhe vadhaḥ // (5.1) Par.?
prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ // (6.1) Par.?
prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ // (7.1) Par.?
yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā // (8.1) Par.?
hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte // (9.1) Par.?
hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta // (10.1) Par.?
rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet // (11.1) Par.?
brāhmaṇaṃ tamaḥ praveśayet // (12.1) Par.?
mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet // (13.1) Par.?
teṣām ākrośe jihvāchedo 'ṅgābhiradane tadaṅgān mocyaḥ // (14.1) Par.?
yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ // (15.1) Par.?
daśāvaraṃ ca yūthaṃ vidyāt // (16.1) Par.?
udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ // (17.1) Par.?
viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm garbhiṇīṃ māsāvaraprajātām // (18.1) Par.?
patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet // (19.1) Par.?
vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet // (20.1) Par.?
rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet // (21.1) Par.?
praharaṇāvaraṇastenam anāyudhīyam iṣubhir ghātayet // (22.1) Par.?
āyudhīyasyottamaḥ // (23.1) Par.?
meḍhraphalopaghātinastad eva chedayet // (24.1) Par.?
jihvānāsopaghāte saṃdaṃśavadhaḥ // (25.1) Par.?
ete śāstreṣvanugatāḥ kleśadaṇḍā mahātmanām / (26.1) Par.?
akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ // (26.2) Par.?
Duration=0.053953886032104 secs.