Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dīkṣā cāturhautṛkī saṃvatsaram // (1) Par.?
caturhotṝn svakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram // (2) Par.?
antato vrataṃ pradāyādito dvāvanuvākāv anuvācayet // (3) Par.?
evam evoddīkṣāṃ juhuyāt // (4) Par.?
atha dīkṣāgnikī dvādaśarātram // (5) Par.?
yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm // (6) Par.?
vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet // (7) Par.?
triṣavaṇam udakam āharet trīṃs trīn kumbhān // (8) Par.?
ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // (9) Par.?
nodakam abhyaveyāt // (10) Par.?
samāpte ghṛtavatāpūpeneṣṭvā vātsapraṃ vācayet // (11) Par.?
tato ghṛtavadbhir apūpair brāhmaṇān bhojayet // (12) Par.?
evam evoddīkṣāṃ juhuyāt // (13) Par.?
atha dīkṣāśvamedhikī dvādaśarātram // (14) Par.?
vaitasamidhmam upasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākān anuvācayet // (15) Par.?
triṣavaṇam aśvasya ghāsam āharet trīṃs trīn pūlān // (16) Par.?
ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // (17) Par.?
yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret // (18) Par.?
evam evoddīkṣāṃ juhuyāt // (19) Par.?
śādaṃ dadbhir iti caturdaśānuvākān anuvācayet // (20) Par.?
rahasyam adhyeṣyamāṇaḥ pravargyam // (21) Par.?
ādeśe yathā purastād vyākhyātam // (22) Par.?
āditaḥ pañcaviṃśatyanuvākān anuvācayet // (23) Par.?
traividyakam upanayanena vyākhyātam // (24) Par.?
āditas trīn anuvākān anuvācayet // (25) Par.?
vyākhyātāni vratāni vyākhyātāni vratāni // (26) Par.?
ud uttamaṃ varuṇapāśam iti mekhalām unmuñcati // (27) Par.?
Duration=0.047433853149414 secs.