Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti // (1) Par.?
tatra vyaktād anantaram avyaktaṃ pañcabhiḥ kāraṇair adhigatam // (2) Par.?
avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ // (3) Par.?
kasmāt // (4) Par.?
saṃghātaparārthatvāt // (5) Par.?
yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ // (6) Par.?
ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ // (7) Par.?
paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti // (8) Par.?
ato 'vagamyate // (9) Par.?
asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ // (10) Par.?
tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate // (11) Par.?
asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti // (12) Par.?
itaścātmāsti triguṇādiviparyayāt // (13) Par.?
yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt // (14) Par.?
yenoktaṃ tadviparītastathā ca pumān // (15) Par.?
adhiṣṭhānāt // (16) Par.?
yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate // (17) Par.?
tathātmādhiṣṭhānāccharīram iti // (18) Par.?
tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate // (19) Par.?
ato 'styātmā bhoktṛtvāt // (20) Par.?
yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti // (21) Par.?
itaśca kaivalyārthaṃ pravṛtteś ca // (22) Par.?
kevalasya bhāvaḥ kaivalyam // (23) Par.?
tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati // (24) Par.?
evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ // (25) Par.?
atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate // (26) Par.?
Duration=0.068722009658813 secs.