Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyur vāva saṃvargaḥ / (1.1) Par.?
yadā vā agnir udvāyati vāyum evāpyeti / (1.2) Par.?
yadā sūryo 'stam eti vāyum evāpyeti / (1.3) Par.?
yadā candro 'stam eti vāyum evāpyeti // (1.4) Par.?
yadāpa ucchuṣyanti vāyum evāpiyanti / (2.1) Par.?
vāyur hy evaitān sarvān saṃvṛṅkte / (2.2) Par.?
ity adhidaivatam // (2.3) Par.?
athādhyātmam / (3.1) Par.?
prāṇo vāva saṃvargaḥ / (3.2) Par.?
sa yadā svapiti prāṇam eva vāg apyeti / (3.3) Par.?
prāṇaṃ cakṣuḥ / (3.4) Par.?
prāṇaṃ śrotram / (3.5) Par.?
prāṇaṃ manaḥ / (3.6) Par.?
prāṇo hy evaitān sarvān saṃvṛṅkta iti // (3.7) Par.?
tau vā etau dvau saṃvargau / (4.1) Par.?
vāyur eva deveṣu prāṇaḥ prāṇeṣu // (4.2) Par.?
atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe / (5.1) Par.?
tasmā u ha na dadatuḥ // (5.2) Par.?
sa hovāca / (6.1) Par.?
mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ / (6.2) Par.?
taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam / (6.3) Par.?
yasmai vā etad annaṃ tasmā etan na dattam iti // (6.4) Par.?
tad u ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāya / (7.1) Par.?
ātmā devānāṃ janitā prajānāṃ hiraṇyadaṃṣṭro babhaso 'nasūriḥ / (7.2) Par.?
mahāntam asya mahimānam āhur anadyamāno yad anannam atti / (7.3) Par.?
iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti // (7.4) Par.?
tasmai u ha daduḥ / (8.1) Par.?
te vā ete pañcānye pañcānye daśa santas tat kṛtam / (8.2) Par.?
tasmāt sarvāsu dikṣv annam eva daśa kṛtam / (8.3) Par.?
saiṣā virāḍ annādī / (8.4) Par.?
tayedaṃ sarvaṃ dṛṣṭam / (8.5) Par.?
sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda // (8.6) Par.?
Duration=0.091897964477539 secs.