Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim / (1.1) Par.?
bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande // (1.2) Par.?
tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā / (2.1) Par.?
tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam // (2.2) Par.?
svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti / (3.1) Par.?
satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu // (3.2) Par.?
antaka māṃ prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi / (4.1) Par.?
śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi // (4.2) Par.?
ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ / (5.1) Par.?
mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi // (5.2) Par.?
proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ / (6.1) Par.?
bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi // (6.2) Par.?
mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī / (7.1) Par.?
nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti // (7.2) Par.?
śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri / (8.1) Par.?
tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām // (8.2) Par.?
nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha / (9.1) Par.?
tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam // (9.2) Par.?
vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot / (10.1) Par.?
yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ // (10.2) Par.?
samāptaṃ stavam idam abhinavākhyaṃ padyanavakam // (11.1) Par.?
Duration=0.039371967315674 secs.