Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
inddhe ha vā etad adhvaryuḥ / (1.1) Par.?
idhmenāgniṃ tasmād idhmo nāma samindhe sāmidhenībhirhotā tasmātsāmidhenyo nāma // (1.2) Par.?
sa āha / (2.1) Par.?
agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha // (2.2) Par.?
tad u haika āhuḥ / (3.1) Par.?
agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva // (3.2) Par.?
āgneyīranvāha / (4.1) Par.?
svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe // (4.2) Par.?
ekādaśānvāha / (5.1) Par.?
ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha // (5.2) Par.?
sa vai triḥ prathamāmanvāha / (6.1) Par.?
triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ // (6.2) Par.?
tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate // (7.1) Par.?
pañcadaśa vā ardhamāsasya rātrayaḥ / (8.1) Par.?
ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti // (8.2) Par.?
pañcadaśānām u vai gāyatrīṇām / (9.1) Par.?
trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti // (9.2) Par.?
saptadaśa sāmidhenīḥ / (10.1) Par.?
iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ // (10.2) Par.?
ekaviṃśatiṃ sāmidhenīḥ / (11.1) Par.?
api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt // (11.2) Par.?
tā haitā gataśrer evānubrūyāt / (12.1) Par.?
ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante // (12.2) Par.?
trireva prathamāṃ trir uttamām anavānann anubrūyāt / (13.1) Par.?
trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam // (13.2) Par.?
sa yāvadasya vacaḥ syāt / (14.1) Par.?
evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā // (14.2) Par.?
sa yady etan nodāśaṃseta / (15.1) Par.?
apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt // (15.2) Par.?
tā vai saṃtatā avyavacchinnā anvāha / (16.1) Par.?
saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha // (16.2) Par.?
Duration=0.10939002037048 secs.