Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cremation ground, śmaśāna, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsmai kalyāṇaṃ kurvanti / (1.1) Par.?
athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā / (1.2) Par.?
yo vai kaśca mriyate sa śavaḥ / (1.3) Par.?
tasmā etad annaṃ karoti / (1.4) Par.?
tasmācchavānnam / (1.5) Par.?
śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam / (1.6) Par.?
śmaśā u haiva nāma pitṝṇām attāraḥ / (1.7) Par.?
te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti / (1.8) Par.?
tebhya etad annaṃ karoti / (1.9) Par.?
tasmācchmaśānnam / (1.10) Par.?
śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam // (1.11) Par.?
tad vai na kṣipraṃ kuryāt / (2.1) Par.?
nen navam aghaṃ karavāṇīti / (2.2) Par.?
cira eva kuryāt / (2.3) Par.?
agham eva tat tiraḥkaroti / (2.4) Par.?
yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ // (2.5) Par.?
ayuṅgeṣu saṃvatsareṣu kuryāt / (3.1) Par.?
ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām / (3.2) Par.?
amāvāsyā vā ekanakṣatram / (3.3) Par.?
eko hi / (3.4) Par.?
yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu // (3.5) Par.?
śaradi kuryāt / (4.1) Par.?
svadhā vai śarat / (4.2) Par.?
svadho vai pitṝṇām annaṃ / (4.3) Par.?
tad enam anne svadhāyāṃ dadhāti / (4.4) Par.?
māghe vā mā no 'gham bhūd iti / (4.5) Par.?
nidāghe vā ni no 'ghaṃ dhīyātā iti // (4.6) Par.?
catuḥsrakti / (5.1) Par.?
devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta / (5.2) Par.?
te devā asurānt sapatnān bhrātṛvyān digbhyo 'nudanta / (5.3) Par.?
te 'dikkāḥ parābhavan / (5.4) Par.?
tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni / (5.5) Par.?
te 'nudanta hy enān digbhyaḥ / (5.6) Par.?
ubhe diśāv antareṇa vidadhāti prācīṃ ca dakṣiṇāṃ ca / (5.7) Par.?
etasyāṃ ha diśi pitṛlokasya dvāram / (5.8) Par.?
dvāraivainam pitṛlokam prapādayati / (5.9) Par.?
sraktibhir dikṣu pratitiṣṭhatītareṇātmanāvāntaradikṣu / (5.10) Par.?
tad enaṃ sarvāsu dikṣu pratiṣṭhāpayati // (5.11) Par.?
athāto bhūmijoṣaṇasya udīcīnapravaṇe karoti / (6.1) Par.?
udīcī vai manuṣyāṇām dik / (6.2) Par.?
tad enaṃ manuṣyaloka ābhajati / (6.3) Par.?
etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati / (6.4) Par.?
prajā hāsya śreyasī bhavati // (6.5) Par.?
dakṣiṇāpravaṇe kuryād ity āhuḥ / (7.1) Par.?
dakṣiṇāpravaṇo vai pitṛlokaḥ / (7.2) Par.?
tad enam pitṛloka ābhajatīti / (7.3) Par.?
na tathā kuryāt / (7.4) Par.?
āmīvaddha nāma tacchmaśānakaraṇam / (7.5) Par.?
kṣipre haiṣām aparo 'nupraiti // (7.6) Par.?
dakṣiṇāpravaṇasya pratyarṣe kuryād ity u haika āhuḥ / (8.1) Par.?
tat pratyucchritam agham bhavatīti / (8.2) Par.?
no eva tathā kuryāt / (8.3) Par.?
yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati // (8.4) Par.?
yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran / (9.1) Par.?
tat kuryāt / (9.2) Par.?
annam vā āpaḥ / (9.3) Par.?
annādyam evāsmā etat purastāt pratyagdadhāti / (9.4) Par.?
amṛtam u vā āpaḥ / (9.5) Par.?
eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam / (9.6) Par.?
amṛtam eva taj jīveṣu dadhāti / (9.7) Par.?
taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam / (9.8) Par.?
yad vāva jīvebhyo hitam tat pitṛbhyaḥ // (9.9) Par.?
kamvati kuryāt kam me'sad iti / (10.1) Par.?
atho śamvati śam me'sad iti / (10.2) Par.?
nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti // (10.3) Par.?
guhā sad avatāpi syāt / (11.1) Par.?
tad yad guhā bhavaty agham eva tad guhā karoti / (11.2) Par.?
atha yad avatāpy asau vā ādityaḥ pāpmano 'pahantā / (11.3) Par.?
sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti // (11.4) Par.?
na tasmin kuryāt yasyetthād anūkāśaḥ syāt / (12.1) Par.?
yācamānaṃ ha nāma tat / (12.2) Par.?
kṣipre haiṣām aparo 'nupraiti // (12.3) Par.?
citram paścāt syāt / (13.1) Par.?
prajā vai citram / (13.2) Par.?
citraṃ hāsya prajā bhavati / (13.3) Par.?
yadi citram na syād āpaḥ paścād vottarato vā syuḥ / (13.4) Par.?
āpo hy eva citram / (13.5) Par.?
citraṃ haivāsya prajā bhavati // (13.6) Par.?
ūṣare karoti / (14.1) Par.?
reto vā ūṣāḥ / (14.2) Par.?
prajananaṃ tad enam prajanana ābhajati / (14.3) Par.?
etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati / (14.4) Par.?
prajā hāsya śreyasī bhavati // (14.5) Par.?
samūle samūlaṃ hi pitṝṇām vīriṇamiśram / (15.1) Par.?
etaddhāsyāḥ pitryam anatiriktam / (15.2) Par.?
atho agham eva tad baddhṛ karoti // (15.3) Par.?
na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm / (16.1) Par.?
nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya // (16.2) Par.?
athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti / (17.1) Par.?
yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute / (17.2) Par.?
etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt / (17.3) Par.?
tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati // (17.4) Par.?
tad vai na mahat kuryāt nen mahad agham karavāṇīti / (18.1) Par.?
yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ / (18.2) Par.?
samāno hy asyaiṣa ātmā yathaivāgnes tatheti // (18.3) Par.?
puruṣamātraṃ tv eva kuryāt / (19.1) Par.?
tathāparasmā avakāśaṃ na karoti / (19.2) Par.?
paścād varīyaḥ / (19.3) Par.?
prajā vai paścāt / (19.4) Par.?
prajām eva tad varīyasīṃ kurute / (19.5) Par.?
uttarato varṣīyaḥ / (19.6) Par.?
prajā vā uttarā / (19.7) Par.?
prajām eva tad varṣīyasīṃ kurute / (19.8) Par.?
tadvidhāyāpasalavisṛṣṭābhi spandyābhiḥ paryātanoti / (19.9) Par.?
apasalavi pitryaṃ hi karma // (19.10) Par.?
athoddhantavā āha / (20.1) Par.?
sa yāvaty eva nivapsyant syāt tāvad uddhanyāt / (20.2) Par.?
puruṣamātraṃ tv evoddhanyāt / (20.3) Par.?
tathāparasmā avakāśaṃ na karoti / (20.4) Par.?
atho oṣadhiloko vai pitaraḥ / (20.5) Par.?
oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti // (20.6) Par.?
Duration=0.18227601051331 secs.