Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṅkara uvāca / (1.1) Par.?
māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara / (1.2) Par.?
yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara // (1.3) Par.?
hariruvāca / (2.1) Par.?
śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja / (2.2) Par.?
ādau snātvā tathācamya hyāsane copaviśya ca // (2.3) Par.?
nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram / (3.1) Par.?
mantrairetairmaheśāna parivārayutaṃ haram // (3.2) Par.?
oṃ hāṃ śivāsanadevatā āgacchateti / (4.1) Par.?
anenāvāhayedrudra devatā āsanasya yāḥ // (4.2) Par.?
oṃ hāṃ gaṇapataye namaḥ / (5.1) Par.?
oṃ hāṃ sarasvatyai namaḥ / (5.2) Par.?
oṃ hāṃ nandine namaḥ / (5.3) Par.?
oṃ hāṃ mahākālāya namaḥ / (5.4) Par.?
oṃ hāṃ gaṅgāyai namaḥ / (5.5) Par.?
oṃ hāṃ lakṣmyai namaḥ / (5.6) Par.?
oṃ hāṃ mahākalāyai namaḥ / (5.7) Par.?
oṃ hāṃ astrāya nama iti // (5.8) Par.?
ete dvāre prapūjyā vai snānagandhādibhirhara / (6.1) Par.?
oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ / (6.2) Par.?
oṃ hāṃ gurubhyo namaḥ / (6.3) Par.?
oṃ hāṃ ādhāraśaktyai namaḥ / (6.4) Par.?
oṃ hāṃ anantāya namaḥ / (6.5) Par.?
oṃ hāṃ dharmāya namaḥ / (6.6) Par.?
oṃ hāṃ jñānāya namaḥ / (6.7) Par.?
oṃ hāṃ vairāgyāya namaḥ / (6.8) Par.?
oṃ hāṃ aiśvaryāya namaḥ / (6.9) Par.?
oṃ hāṃ adharmāya namaḥ / (6.10) Par.?
oṃ hāṃ ajñānāya namaḥ / (6.11) Par.?
oṃ hāṃ avairāgyāya namaḥ / (6.12) Par.?
oṃ hāṃ anaiśvaryāya namaḥ / (6.13) Par.?
oṃ hāṃ ūrdhvacchandāya namaḥ / (6.14) Par.?
oṃ hāṃ adhaśchandāya namaḥ / (6.15) Par.?
oṃ hāṃ padmāya namaḥ / (6.16) Par.?
oṃ hāṃ karṇikāyai namaḥ / (6.17) Par.?
oṃ hāṃ vāmāyai namaḥ / (6.18) Par.?
oṃ hāṃ jyeṣṭhāyai namaḥ / (6.19) Par.?
oṃ hāṃ raudryai namaḥ / (6.20) Par.?
oṃ kālyai namaḥ / (6.21) Par.?
oṃ hāṃ kalavikaraṇyai namaḥ / (6.22) Par.?
oṃ balapramathinyai namaḥ / (6.23) Par.?
oṃ hāṃ sarvabhūtadamanyai namaḥ / (6.24) Par.?
oṃ hāṃ manonmanyai namaḥ / (6.25) Par.?
oṃ hāṃ maṇḍalatritayāya namaḥ / (6.26) Par.?
oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ / (6.27) Par.?
oṃ hāṃ vidyādhipataye namaḥ / (6.28) Par.?
oṃ hāṃ hīṃ hauṃ śivāya namaḥ / (6.29) Par.?
oṃ hāṃ hṛdayāya namaḥ / (6.30) Par.?
oṃ śirase namaḥ / (6.31) Par.?
oṃ hūṃ śikhāyai namaḥ / (6.32) Par.?
oṃ haiṃ kavacāya namaḥ / (6.33) Par.?
oṃ hauṃ netratrayāya namaḥ / (6.34) Par.?
oṃ haḥ astrāya namaḥ / (6.35) Par.?
oṃ sadyojātāya namaḥ // (6.36) Par.?
oṃ hāṃ siddhyai namaḥ / (7.1) Par.?
oṃ hāṃ ṛddhyai namaḥ / (7.2) Par.?
oṃ hāṃ vidyutāyai namaḥ / (7.3) Par.?
oṃ hāṃ lakṣmyai namaḥ / (7.4) Par.?
oṃ hāṃ bodhāyai namaḥ / (7.5) Par.?
oṃ hāṃ kālyai namaḥ / (7.6) Par.?
oṃ hāṃ svadhāyai namaḥ / (7.7) Par.?
oṃ hāṃ prabhāyai namaḥ // (7.8) Par.?
satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ // (8.1) Par.?
oṃ hāṃ vāmadevāya namaḥ / (9.1) Par.?
oṃ hāṃ rajase namaḥ / (9.2) Par.?
oṃ hāṃ rakṣāyai namaḥ / (9.3) Par.?
oṃ hāṃ ratyai namaḥ / (9.4) Par.?
oṃ hāṃ kanyāyai namaḥ / (9.5) Par.?
oṃ hāṃ kāmāyai namaḥ / (9.6) Par.?
oṃ hāṃ jananyai namaḥ / (9.7) Par.?
oṃ hāṃ kriyāyai namaḥ / (9.8) Par.?
oṃ hāṃ vṛddhyai namaḥ / (9.9) Par.?
oṃ hāṃ kāryāyai namaḥ / (9.10) Par.?
oṃ rātryai namaḥ / (9.11) Par.?
oṃ hāṃ bhrāmaṇyai namaḥ / (9.12) Par.?
oṃ hāṃ mohinyai namaḥ / (9.13) Par.?
oṃ hāṃ kṣarāyai namaḥ / (9.14) Par.?
vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja // (9.15) Par.?
oṃ hāṃ tatpuruṣāya namaḥ / (10.1) Par.?
oṃ hāṃ nivṛttyai namaḥ / (10.2) Par.?
oṃ hāṃ pratiṣṭhāyai namaḥ / (10.3) Par.?
oṃ hāṃ vidyāyai namaḥ / (10.4) Par.?
oṃ hāṃ śāntyai namaḥ / (10.5) Par.?
jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja // (10.6) Par.?
oṃ hāṃ tṛṣṇāyai namaḥ / (11.1) Par.?
kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara // (11.2) Par.?
oṃ hāṃ īśānāya namaḥ / (12.1) Par.?
oṃ hāṃ samityai namaḥ / (12.2) Par.?
oṃ hāṃ aṅgadāyai namaḥ / (12.3) Par.?
oṃ hāṃ kṛṣṇāyai namaḥ / (12.4) Par.?
oṃ hāṃ marīcyai namaḥ / (12.5) Par.?
oṃ hāṃ jvālāyai namaḥ / (12.6) Par.?
īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja // (12.7) Par.?
oṃ hāṃ śivaparivārebhyo namaḥ / (13.1) Par.?
oṃ hāṃ indrāya surādhipataye namaḥ / (13.2) Par.?
oṃ hāṃ agnaye tejo'dhipataye namaḥ / (13.3) Par.?
oṃ hāṃ yamāya pretādhipataye namaḥ / (13.4) Par.?
oṃ hāṃ nirṛtaye rakṣo'dhipataye namaḥ / (13.5) Par.?
oṃ hāṃ varuṇāya jalādhipataye namaḥ / (13.6) Par.?
oṃ hāṃ vāyave prāṇādhipataye namaḥ / (13.7) Par.?
oṃ hāṃ somāya netrādhipataye namaḥ / (13.8) Par.?
oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ / (13.9) Par.?
oṃ hāṃ anantāya nāgādhipataye namaḥ / (13.10) Par.?
oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ / (13.11) Par.?
oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ // (13.12) Par.?
āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara / (14.1) Par.?
sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā // (14.2) Par.?
tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca / (15.1) Par.?
pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam // (15.2) Par.?
tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam / (16.1) Par.?
vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam // (16.2) Par.?
dīpaṃ naivedyadānaṃ ca hastodvartanameva ca / (17.1) Par.?
pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam // (17.2) Par.?
nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā / (18.1) Par.?
rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca // (18.2) Par.?
mūlamantreṇa vai kuryājjapapūjāsamarpaṇam / (19.1) Par.?
māheśī kathitā pūjā rudra pāpavināśinī // (19.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ // (20.1) Par.?
Duration=0.21171689033508 secs.