Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā / (1.2) Par.?
tatra padmamahāpadmau tathā makarakacchapau // (1.3) Par.?
mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ / (2.1) Par.?
satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham // (2.2) Par.?
padmena lakṣitaścaiva sāttviko jāyate naraḥ / (3.1) Par.?
dākṣiṇyasāraḥ puruṣaḥ suvarṇādikasaṃgraham // (3.2) Par.?
rūpyādi kuryāddadyāttu yatidaivādiyajvanām / (4.1) Par.?
mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca // (4.2) Par.?
nidhī padmamahāpadmau sāttvikau puruṣau smṛtī / (5.1) Par.?
makareṇāṅkitaḥ khaḍgabāṇakuntādisaṃgrahī // (5.2) Par.?
dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ / (6.1) Par.?
dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet // (6.2) Par.?
makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau / (7.1) Par.?
kacchapī viśvasennaiva na bhuṅkena dadāti ca // (7.2) Par.?
nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ / (8.1) Par.?
rājasenamukundena lakṣitā rājyasaṃgrahī // (8.2) Par.?
bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca / (9.1) Par.?
rajastamomayo nandī ādhāraḥ syātkulasya ca // (9.2) Par.?
stutaḥ prīto bhavati vai bahubhāryā bhavanti ca / (10.1) Par.?
pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca // (10.2) Par.?
nīlena cāṅkitaḥ sattvatejasā saṃyuto bhavet / (11.1) Par.?
vastradhānyādisaṃgrāhī taḍāgādi karoti ca // (11.2) Par.?
tripūruṣo nidhiścaiva āmrārāmādi kārayet / (12.1) Par.?
ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam // (12.2) Par.?
kadannabhukparijano na ca śobhanavastradhṛk / (13.1) Par.?
svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā // (13.2) Par.?
miśrāvalokanān miśrasvabhāvaphaladāyinaḥ / (14.1) Par.?
nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike / (14.2) Par.?
harirbhuvanakośādi yathovāca tathā vade // (14.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ // (15.1) Par.?
Duration=0.073158979415894 secs.