Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8387
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
māghamāse śuklapakṣe sūryarkṣeṇa yutā purā / (1.2) Par.?
ekādaśī tathā caikā bhīmena samupoṣitā // (1.3) Par.?
āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat / (2.1) Par.?
bhīmadvādaśī vikhyātā prāṇināṃ puṇyavardhinī // (2.2) Par.?
nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet / (3.1) Par.?
vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā // (3.2) Par.?
kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā / (4.1) Par.?
adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam // (4.2) Par.?
ajñānena yathā jñānaṃ śaucam āśaucakaṃ yathā / (5.1) Par.?
aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā // (5.2) Par.?
himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ / (6.1) Par.?
yathā prakartināddānaṃ tapo vai vismayādyathā // (6.2) Par.?
aśikṣayā yathā putro gāvo dūragatairyathā / (7.1) Par.?
krodhena ca yathā śāntiryathā vittamavaddhanāt // (7.2) Par.?
jñānenaiyathā vidyā niṣkāmena yathā phalam / (8.1) Par.?
tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā // (8.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (9.1) Par.?
yugapattu prajātā nihanti tripuṣkaram // (9.2) Par.?
na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam / (10.1) Par.?
kālindī yamunā gaṅgā na caiva na sarasvatī // (10.2) Par.?
caiva sarvatīrthāni ekādaśyāḥ samāni hi / (11.1) Par.?
na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit // (11.2) Par.?
ekataḥ pṛthivīdānamekato harivāsaraḥ / (12.1) Par.?
tato 'pyekā mahāpuṇyā iyamekādaśī varā // (12.2) Par.?
asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam / (13.1) Par.?
ghaṭopari nave pātre kṛtvā vai tāmrabhājane // (13.2) Par.?
sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite / (14.1) Par.?
sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ // (14.2) Par.?
varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim / (15.1) Par.?
nābhiṃ gaṃbhīraghoṣayā uraḥ śrīvatsadhāriṇe // (15.2) Par.?
bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca / (16.1) Par.?
mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca // (16.2) Par.?
keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ / (17.1) Par.?
vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi // (17.2) Par.?
śrutvā purāṇaṃ devasya māhātmyapratipādakam / (18.1) Par.?
prātarviprāya dattvā ca yācakāya śubhāya tat // (18.2) Par.?
kanakakroḍasahitaṃ saṃnivedya paricchadam / (19.1) Par.?
paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ // (19.2) Par.?
evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet / (20.1) Par.?
upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt / (20.2) Par.?
mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam // (20.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.145339012146 secs.