Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca / (1.2) Par.?
viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai // (1.3) Par.?
tato 'pitar vivasvāṃśca tataḥ sūnurvivasvataḥ / (2.1) Par.?
manurikṣvākuśaryātī nṛgo dhṛṣṭaḥ praṣadhrakaḥ // (2.2) Par.?
nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca / (3.1) Par.?
manorāsīdilā kanyā sudyumno 'sya suto 'bhavat // (3.2) Par.?
ilāyāṃ tu budhājjāto rājā rudra purūravāḥ / (4.1) Par.?
sutāstrayaśca sudyumnādutkalo vinato gayaḥ // (4.2) Par.?
abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ / (5.1) Par.?
karūṣātkṣattriyā jātāḥ kārūṣā iti viśrutāḥ // (5.2) Par.?
diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca / (6.1) Par.?
tasmādbhalandanaḥ putro vatsaprītir bhalandanāt // (6.2) Par.?
tataḥ pāṃśuḥ khanitro 'bhūdbhūpastasmāttataḥ kṣupaḥ / (7.1) Par.?
kṣupād viṃśo 'bhavatputro viṃśājjāto viviṃśakaḥ // (7.2) Par.?
viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ / (8.1) Par.?
karandhamo vibhūtestu tato jāto 'pyavikṣitaḥ // (8.2) Par.?
marutto 'vikṣitasyāpi nariṣyantastataḥ smṛtaḥ / (9.1) Par.?
nariṣyantāttamo jātastato 'bhūd rājavardhanaḥ // (9.2) Par.?
rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ / (10.1) Par.?
narācca kevalaḥ putraḥ kevalāddhundhumānapi // (10.2) Par.?
dhundhumato vegavāṃśca budho vegavataḥ sutaḥ / (11.1) Par.?
tṛṇabindurbudhājjātaḥ kānyā cailavilā tathā // (11.2) Par.?
viśālaṃ janayāmāsa tṛṇabindostvalambusā / (12.1) Par.?
viśālāddhemacandro 'bhūddhemacandrācca candrakaḥ // (12.2) Par.?
dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā / (13.1) Par.?
sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat // (13.2) Par.?
kṛśāśvātsomadattastutato 'bhūjjanamejayaḥ / (14.1) Par.?
tatputraśca sumantiśca ete vaiśālakā nṛpāḥ // (14.2) Par.?
śaryātestu sukanyābhūt sā bhāryā cyavanasya tu / (15.1) Par.?
ananto nāma śaryāter anantād revato 'bhavat // (15.2) Par.?
raivato revatasyāpi raivatādrevatī sutā / (16.1) Par.?
dhṛṣṭasya dhārṣṭarkaṃ kṣetraṃ vaiṣṇavaṃ tad babhūva ha // (16.2) Par.?
nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ / (17.1) Par.?
ambarīṣādvirūpo 'bhūtpṛṣadaśvo virūpataḥ // (17.2) Par.?
rathīnaraśca tatputro vāsudevaparāyaṇaḥ / (18.1) Par.?
ikṣvākostu trayaḥ putrāḥ vikukṣinimidaṇḍakāḥ // (18.2) Par.?
ikṣvākujo vikukṣistu śaśādaḥ śaśabhakṣaṇāt / (19.1) Par.?
purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ // (19.2) Par.?
anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ / (20.1) Par.?
viśvarātaḥ pṛthoḥ putra ārdre 'bhūd viśvarātataḥ // (20.2) Par.?
yuvanāśvo 'bhavaccārdrācchāvasto yuvanāśvataḥ / (21.1) Par.?
bṛhadaśvas tu śāvastāt tatputraḥ kuvalāśvakaḥ // (21.2) Par.?
dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat / (22.1) Par.?
candrāśvaḥ kapilāśvaśca haryaśvaśca dṛḍhāśvataḥ // (22.2) Par.?
haryaśvācca nikumbho 'bhūddhitāśvaśca nikumbhataḥ / (23.1) Par.?
pūjāśvaśca hitāśvācca tatsuto yuvanāśvakaḥ // (23.2) Par.?
yuvanāśvācca māndhātā bindumatyāstato 'bhavat / (24.1) Par.?
mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ // (24.2) Par.?
pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ / (25.1) Par.?
yuvanāśvo 'mbarīṣācca harito yuvanāśvataḥ // (25.2) Par.?
purukutsānnarmadāyāṃ trasadasyur abhūt sutaḥ / (26.1) Par.?
anaraṇyastato jāto haryaśvo 'pyanaraṇyataḥ // (26.2) Par.?
tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ / (27.1) Par.?
trayyāruṇastasya putras tasta satyarataḥ sutaḥ // (27.2) Par.?
yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ / (28.1) Par.?
hariścandrādrohitāśvo harito rohitāśvataḥ // (28.2) Par.?
haritasya sutaścañcuścañcośca vijayaḥ sutaḥ / (29.1) Par.?
vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ // (29.2) Par.?
vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ / (30.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi sumatyāṃ sagarāddhara // (30.2) Par.?
keśinyāmeka evāsāvasamañjasasaṃjñakaḥ // (31.1) Par.?
tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat / (32.1) Par.?
bhagīratho dilīpācca yo gaṅgāmānayadbhuvam // (32.2) Par.?
śruto bhagīrathasuto nābhāgaśca śrutātkila / (33.1) Par.?
nābhāgādambarīṣo 'bhūt sindhudvīpo 'mbarīṣataḥ // (33.2) Par.?
sindhudvīpasyāyutāyur ṛtuparṇas tadātmajaḥ / (34.1) Par.?
ṛtuparṇāt sarvakāmaḥ sudāso 'bhūttadātmajaḥ // (34.2) Par.?
sudāsasya ca saudāso nāmnā mitrasahaḥ smṛtaḥ / (35.1) Par.?
kalmāṣapādasaṃjñaśca damayantyāṃ tadātmajaḥ // (35.2) Par.?
aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat / (36.1) Par.?
tato daśaratho rājā tasya cailavilaḥ sutaḥ // (36.2) Par.?
tasya viśvasahaḥ putraḥ khaṭvāṅgaśca tadātmajaḥ / (37.1) Par.?
khaṭvāṅgād dīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ // (37.2) Par.?
tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ / (38.1) Par.?
rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ // (38.2) Par.?
rāmātkuśalavau jātau bharatāttārkṣapuṣkarau / (39.1) Par.?
citrāṅgadaścandraketurlakṣmaṇātsaṃbabhūvatuḥ // (39.2) Par.?
subāhuśūrasenau ca śatrughnātsaṃbabhūvatuḥ / (40.1) Par.?
kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ // (40.2) Par.?
niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ / (41.1) Par.?
nabhasaḥ puṇḍarīkastu kṣemadhanvā tadātmajaḥ // (41.2) Par.?
devānīkastasya putro devānīkād ahīnakaḥ / (42.1) Par.?
ahīnakād rururyajñe pāriyātro ruroḥ sutaḥ // (42.2) Par.?
pāriyātrāddalo yajñe dalaputraśchalaḥ smṛtaḥ / (43.1) Par.?
chalādukthastato hyukthādvajranābhastato gaṇaḥ // (43.2) Par.?
uṣitāśvo gaṇājjajñe tato viśvasaho 'bhavat / (44.1) Par.?
hiraṇyanābhastatputrastatputraḥ puṣpakaḥ smṛtaḥ // (44.2) Par.?
dhruvasaṃdhir abhūt puṣpāddhruvasandheḥ sudarśanaḥ / (45.1) Par.?
sudarśanādagnivarṇaḥ padmavarṇo 'gnivarṇataḥ // (45.2) Par.?
śīghrastu padmavarṇāttu śīghrātputro marustvabhūt / (46.1) Par.?
maroḥ prasuśrutaḥ putrastasya codāvasuḥ sutaḥ // (46.2) Par.?
udāvasornandivardhanaḥ suketurnandivardhanāt / (47.1) Par.?
suketordevarāto 'bhūd bṛhadukthastataḥ sutaḥ // (47.2) Par.?
bṛhadukthānmahāvīryaḥ sudhṛtistasya cātmajaḥ / (48.1) Par.?
sudhṛterdhṛṣṭaketuśca haryaśvo dhṛṣṭaketutaḥ // (48.2) Par.?
haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat / (49.1) Par.?
pratīndhakātkṛtiratho devamīḍhastadātmajaḥ // (49.2) Par.?
vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ / (50.1) Par.?
mahādhṛteḥ kīrtirāto mahāromā tadātmajaḥ // (50.2) Par.?
mahāromṇaḥ svarṇaromā hrasvaromā tadātmajaḥ / (51.1) Par.?
sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā // (51.2) Par.?
bhrātā kuśadhvajastasya sīradhvajāttu bhānumān / (52.1) Par.?
śatadyumno bhānumataḥ śatadyumnācchuciḥ smṛtaḥ // (52.2) Par.?
ūrjanāmā śuceḥ putraḥ sanadvājastadātmajaḥ / (53.1) Par.?
sanadvājātkulirjāto 'nañjanastu kuleḥ sutaḥ // (53.2) Par.?
anañjanācca kulajit tasyāpi cādhinemikaḥ / (54.1) Par.?
śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ // (54.2) Par.?
supārśvāt sṛṃjayo jātaḥ kṣemāriḥ sṛñjayātsmṛtaḥ / (55.1) Par.?
kṣemāritas tvanenāśca tasya rāmarathaḥ smṛtaḥ // (55.2) Par.?
satyaratho rāmarathāt tasmād upaguruḥ smṛtaḥ / (56.1) Par.?
upagurorupaguptaḥ svāgataścopaguptataḥ // (56.2) Par.?
svanaraḥ svāgatājjajñe suvarcāstasya cātmajaḥ / (57.1) Par.?
suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ // (57.2) Par.?
jayastu suśrutājjajñe jayāttu vijayo 'bhavat / (58.1) Par.?
vijayasya ṛtaḥ putraḥ ṛtasya sunayaḥ sutaḥ // (58.2) Par.?
sunayādvītahavyastu vītahavyāddhṛtiḥ smṛtaḥ / (59.1) Par.?
bahulāśvo dhṛteḥ putro bahulāśvātkṛtiḥ smṛtaḥ // (59.2) Par.?
janakasya dvaye vaṃśe ukto yogasamāśrayaḥ // (60.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ // (61.1) Par.?
Duration=0.17714500427246 secs.