Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): madātyaya, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
vakṣye madātyayādeśca nidānaṃ munibhāṣitam / (1.2) Par.?
tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu // (1.3) Par.?
vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ / (2.1) Par.?
tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ // (2.2) Par.?
jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā / (3.1) Par.?
tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān // (3.2) Par.?
daśabhirguṇaiḥ saṃkṣobhyaṃ ceto nayati cākriyam / (4.1) Par.?
ādye made dvitīye 'pi pramadāyatane sthitaḥ // (4.2) Par.?
durvikalpahato mūḍhaḥ sukhamityabhimucyate / (5.1) Par.?
madhyamottamayoḥ sandhiṃ prāpya rājāsano madaḥ // (5.2) Par.?
niraṅkuśa iva vyālo na kiṃcinnācarettataḥ / (6.1) Par.?
iyaṃ bhūmiravācyānāṃ dauḥśīlasyedam āspadam // (6.2) Par.?
eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param / (7.1) Par.?
niśceṣṭaḥ san avāk śete tṛtīye 'tra made sthitaḥ // (7.2) Par.?
maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām / (8.1) Par.?
dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam // (8.2) Par.?
na veda śokamohārtaṃ śoṣamohādisaṃyutaḥ / (9.1) Par.?
sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ // (9.2) Par.?
nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ / (10.1) Par.?
vātātpittātkaphātsarvairbhavedrogo madātyayaḥ // (10.2) Par.?
sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā / (11.1) Par.?
vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ // (11.2) Par.?
purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ / (12.1) Par.?
svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ // (12.2) Par.?
svapnenevābhibhavati na coktaśca sa bhāṣate / (13.1) Par.?
pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ // (13.2) Par.?
śleṣmaṇaśchardirhṛllāso nidrā codaragauravam / (14.1) Par.?
sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ // (14.2) Par.?
sahasā ruciraṃ cānyataradhvaṃsakaśoṣiṇau / (15.1) Par.?
bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ // (15.2) Par.?
dhvaṃsakaśleṣmaniṣṭhīvāḥ kaṇṭhaśoṣo 'tinidratā / (16.1) Par.?
śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk // (16.2) Par.?
hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ / (17.1) Par.?
nivartedyastu madyebhyo jitātmā buddhipūrvakṛt // (17.2) Par.?
vikāraiḥ kliśyate jātu na sa śarīramānasaḥ / (18.1) Par.?
rajomohahitāhārapāsya syustrayo gadāḥ // (18.2) Par.?
vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ / (19.1) Par.?
madamūrchāpasaṃnyāsā yathottarabalodbhavāḥ // (19.2) Par.?
mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi / (20.1) Par.?
śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ // (20.2) Par.?
rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet / (21.1) Par.?
pittena krodhano raktapītābhaḥ kalahapriyaḥ // (21.2) Par.?
svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ / (22.1) Par.?
sarvotthasannipātena raktastambhāṅgadūṣaṇam // (22.2) Par.?
pittaliṅgatvamādyena vikṛtehā svarājñatā / (23.1) Par.?
visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ // (23.2) Par.?
lakṣayellakṣaṇotkarṣādvātādīñchoṇitādiṣu / (24.1) Par.?
aruṇaṃ nīlakṛṣṇaṃ vā sampraviśyan viśettamaḥ // (24.2) Par.?
śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ / (25.1) Par.?
kāsaḥ śyāvāruṇā chāyā mūrchāyāṃ mārutātmakaḥ // (25.2) Par.?
pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ / (26.1) Par.?
vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ // (26.2) Par.?
bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ / (27.1) Par.?
kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet // (27.2) Par.?
tamaścirācca budhye hṛduraḥ suprasekavān / (28.1) Par.?
gurubhistimitairaṅge rājadharmāvabandhān // (28.2) Par.?
sarvākṛtis tribhir doṣair apasmāra ivāparaḥ / (29.1) Par.?
pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ // (29.2) Par.?
doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām / (30.1) Par.?
svayamevopaśāmyanti saṃnyāsenauṣadhair nivā // (30.2) Par.?
vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ / (31.1) Par.?
sasaṃnyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ // (31.2) Par.?
bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ / (32.1) Par.?
mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate // (32.2) Par.?
agādhe grāhabahule salilaugha ivārṇave / (33.1) Par.?
saṃnyāse vinimajjantaṃ naramāśu nivartayet // (33.2) Par.?
madamānaroṣatoṣapravṛttibhir itas tataḥ / (34.1) Par.?
yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena // (34.2) Par.?
balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi / (35.1) Par.?
pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta // (35.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ // (36.1) Par.?
Duration=0.19783711433411 secs.