Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ // (1) Par.?
etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute // (2) Par.?
abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva // (3) Par.?
garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute // (4) Par.?
viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti // (5) Par.?
nāvagato 'parudhyate nāparuddho 'vagacchati // (6) Par.?
annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ // (7) Par.?
vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati // (8) Par.?
eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute // (9) Par.?
Duration=0.021148920059204 secs.