Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ // (1) Par.?
yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati // (2) Par.?
tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam // (3) Par.?
trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ // (4) Par.?
tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti // (5) Par.?
tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya // (6) Par.?
girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ // (7) Par.?
anuṣṭubhaṃ vā etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham // (8) Par.?
aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam // (9) Par.?
akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti // (10) Par.?
chandāṃsy evāsyās tṛtīyaṃ trirātraṃ vahanti // (11) Par.?
tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti // (12) Par.?
chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan // (13) Par.?
yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate // (14) Par.?
oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate // (15) Par.?
gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam // (16) Par.?
yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate // (17) Par.?
kalpate 'smai ya evaṃ veda // (18) Par.?
Duration=0.031258821487427 secs.