Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi / (1.1) Par.?
atha
indecl.
ha
indecl.
vac.
3. sg., Perf.
root
→ ji (1.3) [ccomp]
bhagavat
v.p.m.
hanta
indecl.
∞ mad
n.s.a.
idam
ac.s.m.
dvi
ac.d.m.
praśna
ac.d.m.
pracch.
1. sg., Fut.
← ji (1.3) [parataxis (1)]
tau cen me vivakṣyati / (1.2) Par.?
tad
ac.d.m.
ced
indecl.
mad
g.s.a.
vivac,
3. sg., Fut.
← ji (1.3) [advcl]
na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti / (1.3) Par.?
na
indecl.
vai
indecl.
jātu
indecl.
tvad
g.p.a.
idam
ac.s.m.
kaścit
n.s.m.
brahmodya
ac.s.n.
ji
3. sg., periphr. fut.
→ vivac (1.2) [advcl]
→ pracch (1.1) [parataxis]
← vac (1.1) [ccomp (1)]
∞ iti.
indecl.
pṛccha gārgīti // (1.4) Par.?
pracch
2. sg., Pre. imp.
root
gārgī
v.s.f.
∞ iti.
indecl.
sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām / (2.1) Par.?
tau me brūhīti / (2.2) Par.?
pṛccha gārgīti // (2.3) Par.?
sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti // (3.1) Par.?
sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti // (4.1) Par.?
sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti // (5.1) Par.?
sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti // (6.1) Par.?
sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti / (7.1) Par.?
kasmin nu khalv ākāśa otaś ca protaś ceti // (7.2) Par.?
sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam / (8.1) Par.?
na tad aśnāti kiṃcana / (8.2) Par.?
na tad aśnāti kaścana // (8.3) Par.?
etasya vā akṣarasya praśāsane gārgi sūryacandramasau vidhṛtau tiṣṭhataḥ / (9.1) Par.?
etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ / (9.2) Par.?
etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti / (9.3) Par.?
etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu / (9.4) Par.?
etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ // (9.5) Par.?
yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati / (10.1) Par.?
yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ / (10.2) Par.?
atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ // (10.3) Par.?
tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ / (11.1) Par.?
nānyad ato 'sti draṣṭṛ / (11.2) Par.?
nānyad ato 'sti śrotṛ / (11.3) Par.?
nānyad ato 'sti mantṛ / (11.4) Par.?
nānyad ato 'sti vijñātṛ / (11.5) Par.?
etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca // (11.6) Par.?
sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam / (12.1) Par.?
na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti / (12.2) Par.?
tato ha vācaknavy upararāma // (12.3) Par.?
Duration=0.15803480148315 secs.