Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Amāvāsyā, Candra, Candramas, moon

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā // (1) Par.?
haritatṛṇe vā pratyasya / (2.1) Par.?
yan me susīmaṃ hṛdayaṃ divi candramasi śritam / (2.2) Par.?
manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam aghaṃ rudam / (2.3) Par.?
iti // (2.4) Par.?
na hyasmāt pūrvā prajā praitīti nu jātaputrasya // (3) Par.?
athājātaputrasya / (4.1) Par.?
āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ / (4.2) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate // (4.3) Par.?
Duration=0.031718015670776 secs.