Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mahācatuṣpādam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ // (3.1) Par.?
neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare / (4.1) Par.?
yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti // (4.2) Par.?
maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati // (5.1) Par.?
idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati // (6.1) Par.?
bhavanti cātra / (7.1) Par.?
sādhyāsādhyavibhāgajño jñānapūrvaṃ cikitsakaḥ / (7.2) Par.?
kāle cārabhate karma yattat sādhayati dhruvam // (7.3) Par.?
arthavidyāyaśohānim upakrośam asaṃgraham / (8.1) Par.?
prāpnuyānniyataṃ vaidyo yo 'sādhyaṃ samupācaret // (8.2) Par.?
sukhasādhyaṃ mataṃ sādhyaṃ kṛcchrasādhyamathāpi ca / (9.1) Par.?
dvividhaṃ cāpyasādhyaṃ syādyāpyaṃ yaccānupakramam // (9.2) Par.?
sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati / (10.1) Par.?
vikalpo na tvasādhyānāṃ niyatānāṃ vikalpanā // (10.2) Par.?
hetavaḥ pūrvarūpāṇi rūpāṇyalpāni yasya ca / (11.1) Par.?
na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet // (11.2) Par.?
na ca kālaguṇastulyo na deśo durupakramaḥ / (12.1) Par.?
gatirekā navatvaṃ ca rogasyopadravo na ca // (12.2) Par.?
doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ / (13.1) Par.?
catuṣpādopapattiśca sukhasādhyasya lakṣaṇam // (13.2) Par.?
nimittapūrvarūpāṇāṃ rūpāṇāṃ madhyame bale / (14.1) Par.?
kālaprakṛtidūṣyāṇāṃ sāmānye 'nyatamasya ca // (14.2) Par.?
garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam / (15.1) Par.?
śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam // (15.2) Par.?
vidyādekapathaṃ rogaṃ nātipūrṇacatuṣpadam / (16.1) Par.?
dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam // (16.2) Par.?
śeṣatvādāyuṣo yāpyamasādhyaṃ pathyasevayā / (17.1) Par.?
labdhālpasukhamalpena hetunāśupravartakam // (17.2) Par.?
gambhīraṃ bahudhātusthaṃ marmasandhisamāśritam / (18.1) Par.?
nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam // (18.2) Par.?
vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam / (19.1) Par.?
kriyāpathamatikrāntaṃ sarvamārgānusāriṇam // (19.2) Par.?
autsukyāratisaṃmohakaramindriyanāśanam / (20.1) Par.?
durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca // (20.2) Par.?
bhiṣajā prāk parīkṣyaivaṃ vikārāṇāṃ svalakṣaṇam / (21.1) Par.?
paścātkarmasamārambhaḥ kāryaḥ sādhyeṣu dhīmatā // (21.2) Par.?
sādhyāsādhyavibhāgajño yaḥ samyakpratipattimān / (22.1) Par.?
na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet // (22.2) Par.?
tatra ślokau / (23.1) Par.?
ihauṣadhaṃ pādaguṇāḥ prabhavo bheṣajāśrayaḥ / (23.2) Par.?
ātreyamaitreyamatī matidvaividhyaniścayaḥ // (23.3) Par.?
caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ / (24.1) Par.?
uktā mahācatuṣpāde yeṣvāyattaṃ bhiṣagjitam // (24.2) Par.?
Duration=0.16201710700989 secs.