Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ / (1.1) Par.?
ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ // (1.2) Par.?
vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ / (2.1) Par.?
upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat // (2.2) Par.?
catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya / (3.1) Par.?
tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa // (3.2) Par.?
tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan / (4.1) Par.?
indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ // (4.2) Par.?
etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe / (5.1) Par.?
ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām // (5.2) Par.?
samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ / (6.1) Par.?
ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ // (6.2) Par.?
sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ / (7.1) Par.?
sindhu
g.s.f.
iva
indecl.
prādhvana
l.s.n.
śūghana
n.p.m.
→ dhārā (7.2) [nmod:appos]
patay
3. pl., Pre. ind.
root
→ vājin (7.2) [advcl:manner]
yahva,
n.p.m.
ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ // (7.2) Par.?
ghṛta
g.s.n.
dhārā
n.p.f.
← śūghana (7.1) [nmod]
aruṣa
n.s.m.
na
indecl.
vājin
n.s.m.
← patay (7.1) [advcl]
bhid
Pre. ind., n.s.m.
ūrmi
i.p.m.
pinv.
Pre. ind., n.s.m.
abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim / (8.1) Par.?
ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ // (8.2) Par.?
kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi / (9.1) Par.?
yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante // (9.2) Par.?
abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta / (10.1) Par.?
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante // (10.2) Par.?
dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi / (11.1) Par.?
apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim // (11.2) Par.?
Duration=0.067914962768555 secs.