Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 11240
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ime viprasya vedhaso 'gner astṛtayajvanaḥ / (1.1) Par.?
gira stomāsa īrate // (1.2) Par.?
asmai te pratiharyate jātavedo vicarṣaṇe / (2.1) Par.?
agne janāmi suṣṭutim // (2.2) Par.?
ārokā iva ghed aha tigmā agne tava tviṣaḥ / (3.1) Par.?
dadbhir vanāni bapsati // (3.2) Par.?
harayo dhūmaketavo vātajūtā upa dyavi / (4.1) Par.?
yatante vṛthag agnayaḥ // (4.2) Par.?
ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata / (5.1) Par.?
uṣasām iva ketavaḥ // (5.2) Par.?
kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ / (6.1) Par.?
agnir yad rodhati kṣami // (6.2) Par.?
dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati / (7.1) Par.?
punar yan taruṇīr api // (7.2) Par.?
jihvābhir aha nannamad arciṣā jañjaṇābhavan / (8.1) Par.?
agnir vaneṣu rocate // (8.2) Par.?
apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase / (9.1) Par.?
garbhe sañ jāyase punaḥ // (9.2) Par.?
ud agne tava tad ghṛtād arcī rocata āhutam / (10.1) Par.?
niṃsānaṃ juhvo mukhe // (10.2) Par.?
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase / (11.1) Par.?
stomair vidhemāgnaye // (11.2) Par.?
uta tvā namasā vayaṃ hotar vareṇyakrato / (12.1) Par.?
agne samidbhir īmahe // (12.2) Par.?
uta tvā bhṛguvacchuce manuṣvad agna āhuta / (13.1) Par.?
aṅgirasvaddhavāmahe // (13.2) Par.?
tvaṃ hy agne agninā vipro vipreṇa san satā / (14.1) Par.?
sakhā sakhyā samidhyase // (14.2) Par.?
sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam / (15.1) Par.?
agne vīravatīm iṣam // (15.2) Par.?
agne bhrātaḥ sahaskṛta rohidaśva śucivrata / (16.1) Par.?
imaṃ stomaṃ juṣasva me // (16.2) Par.?
uta tvāgne mama stuto vāśrāya pratiharyate / (17.1) Par.?
goṣṭhaṃ gāva ivāśata // (17.2) Par.?
tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak / (18.1) Par.?
agne kāmāya yemire // (18.2) Par.?
agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ / (19.1) Par.?
admasadyāya hinvire // (19.2) Par.?
taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram / (20.1) Par.?
vahniṃ hotāram īᄆate // (20.2) Par.?
purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ / (21.1) Par.?
samatsu tvā havāmahe // (21.2) Par.?
tam īᄆiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ / (22.1) Par.?
imaṃ naḥ śṛṇavaddhavam // (22.2) Par.?
taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam / (23.1) Par.?
agne ghnantam apa dviṣaḥ // (23.2) Par.?
viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam / (24.1) Par.?
agnim īᄆe sa u śravat // (24.2) Par.?
agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam / (25.1) Par.?
saptiṃ na vājayāmasi // (25.2) Par.?
ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā / (26.1) Par.?
agne tigmena dīdihi // (26.2) Par.?
yaṃ tvā janāsa indhate manuṣvad aṅgirastama / (27.1) Par.?
agne sa bodhi me vacaḥ // (27.2) Par.?
yad agne divijā asy apsujā vā sahaskṛta / (28.1) Par.?
taṃ tvā gīrbhir havāmahe // (28.2) Par.?
tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak / (29.1) Par.?
dhāsiṃ hinvanty attave // (29.2) Par.?
te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ / (30.1) Par.?
tarantaḥ syāma durgahā // (30.2) Par.?
agnim mandram purupriyaṃ śīram pāvakaśociṣam / (31.1) Par.?
hṛdbhir mandrebhir īmahe // (31.2) Par.?
sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ / (32.1) Par.?
śardhan tamāṃsi jighnase // (32.2) Par.?
tat te sahasva īmahe dātraṃ yan nopadasyati / (33.1) Par.?
tvad agne vāryaṃ vasu // (33.2) Par.?
Duration=0.45998501777649 secs.