Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete asṛgram indavas tiraḥ pavitram āśavaḥ / (1.1) Par.?
viśvāny abhi saubhagā // (1.2) Par.?
vighnanto duritā puru sugā tokāya vājinaḥ / (2.1) Par.?
tanā kṛṇvanto arvate // (2.2) Par.?
kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim / (3.1) Par.?
iᄆām asmabhyaṃ saṃyatam // (3.2) Par.?
asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ / (4.1) Par.?
śyeno na yonim āsadat // (4.2) Par.?
śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ / (5.1) Par.?
svadanti gāvaḥ payobhiḥ // (5.2) Par.?
ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya / (6.1) Par.?
āt
indecl.
īṃ
indecl.
→ rasa (6.2) [nmod:appos]
aśva
ac.s.m.
na
indecl.
hetṛ
n.p.m.
śubh
3. pl., red. aor.
root
→ sadhamāda (6.2) [orphan]
amṛta
d.s.n.
madhvo rasaṃ sadhamāde // (6.2) Par.?
madhu
g.s.m.
rasa
ac.s.m.
← īṃ (6.1) [nmod]
sadhamāda.
l.s.m.
← śubh (6.1) [orphan]
yās te dhārā madhuścuto 'sṛgram inda ūtaye / (7.1) Par.?
tābhiḥ pavitram āsadaḥ // (7.2) Par.?
so arṣendrāya pītaye tiro romāṇy avyayā / (8.1) Par.?
sīdan yonā vaneṣv ā // (8.2) Par.?
tvam indo pari srava svādiṣṭho aṅgirobhyaḥ / (9.1) Par.?
varivovid ghṛtam payaḥ // (9.2) Par.?
ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati / (10.1) Par.?
hinvāna āpyam bṛhat // (10.2) Par.?
eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā / (11.1) Par.?
karad vasūni dāśuṣe // (11.2) Par.?
ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam / (12.1) Par.?
puruścandram puruspṛham // (12.2) Par.?
eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ / (13.1) Par.?
urugāyaḥ kavikratuḥ // (13.2) Par.?
sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ / (14.1) Par.?
indrāya pavate madaḥ // (14.2) Par.?
girā jāta iha stuta indur indrāya dhīyate / (15.1) Par.?
vir yonā vasatāv iva // (15.2) Par.?
pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat / (16.1) Par.?
camūṣu śakmanāsadam // (16.2) Par.?
taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave / (17.1) Par.?
ṛṣīṇāṃ sapta dhītibhiḥ // (17.2) Par.?
taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave / (18.1) Par.?
hariṃ hinota vājinam // (18.2) Par.?
āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ / (19.1) Par.?
śūro na goṣu tiṣṭhati // (19.2) Par.?
ā ta indo madāya kam payo duhanty āyavaḥ / (20.1) Par.?
devā devebhyo madhu // (20.2) Par.?
ā naḥ somam pavitra ā sṛjatā madhumattamam / (21.1) Par.?
devebhyo devaśruttamam // (21.2) Par.?
ete somā asṛkṣata gṛṇānāḥ śravase mahe / (22.1) Par.?
madintamasya dhārayā // (22.2) Par.?
abhi gavyāni vītaye nṛmṇā punāno arṣasi / (23.1) Par.?
sanadvājaḥ pari srava // (23.2) Par.?
uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ / (24.1) Par.?
gṛṇāno jamadagninā // (24.2) Par.?
pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ / (25.1) Par.?
abhi viśvāni kāvyā // (25.2) Par.?
tvaṃ samudriyā apo 'griyo vāca īrayan / (26.1) Par.?
pavasva viśvamejaya // (26.2) Par.?
tubhyemā bhuvanā kave mahimne soma tasthire / (27.1) Par.?
tubhyam arṣanti sindhavaḥ // (27.2) Par.?
pra te divo na vṛṣṭayo dhārā yanty asaścataḥ / (28.1) Par.?
abhi śukrām upastiram // (28.2) Par.?
indrāyendum punītanograṃ dakṣāya sādhanam / (29.1) Par.?
īśānaṃ vītirādhasam // (29.2) Par.?
pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat / (30.1) Par.?
dadhat stotre suvīryam // (30.2) Par.?
Duration=0.15736103057861 secs.