Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Agni in the water

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ / (1.1) Par.?
viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ // (1.2) Par.?
ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat / (2.1) Par.?
kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ // (2.2) Par.?
aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu / (3.1) Par.?
taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam // (3.2) Par.?
hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ / (4.1) Par.?
tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ // (4.2) Par.?
ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne / (5.1) Par.?
sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ // (5.2) Par.?
agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ / (6.1) Par.?
tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ // (6.2) Par.?
kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ / (7.1) Par.?
athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta // (7.2) Par.?
prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam / (8.1) Par.?
ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ // (8.2) Par.?
tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ / (9.1) Par.?
tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ // (9.2) Par.?
Duration=0.060078859329224 secs.