Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Apsaras, Gandharva, against demons, rakṣas, evil spirits, against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca / (1.1) Par.?
asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi / (1.2) Par.?
sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya // (1.3) Par.?
ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam / (2.1) Par.?
saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude // (2.2) Par.?
uttiṣṭhatam ārabhetām ādānasaṃdānābhyām / (3.1) Par.?
amitrāṇāṃ senā abhi dhattam arbude // (3.2) Par.?
arbudir nāma yo deva īśānaś ca nyarbudiḥ / (4.1) Par.?
yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī / (4.2) Par.?
tābhyām indramedibhyām ahaṃ jitam anvemi senayā // (4.3) Par.?
uttiṣṭha tvaṃ devajanārbude senayā saha / (5.1) Par.?
bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya // (5.2) Par.?
sapta jātān nyarbuda udārāṇāṃ samīkṣayan / (6.1) Par.?
tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā // (6.2) Par.?
pratighnānāśrumukhī kṛdhukarṇī ca krośatu / (7.1) Par.?
vikeśī puruṣe hate radite arbude tava // (7.2) Par.?
saṃkarṣantī karūkaraṃ manasā putram icchantī / (8.1) Par.?
patiṃ bhrātaram āt svān radite arbude tava // (8.2) Par.?
aliklavā jāṣkamadā gṛdhrāḥ śyenāḥ patatriṇaḥ / (9.1) Par.?
dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava // (9.2) Par.?
atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ / (10.1) Par.?
pauruṣeye 'dhi kuṇape radite arbude tava // (10.2) Par.?
ā gṛhṇītaṃ saṃ bṛhataṃ prāṇāpānān nyarbude / (11.1) Par.?
nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava // (11.2) Par.?
udvepaya saṃ vijantāṃ bhiyāmitrānt saṃsṛja / (12.1) Par.?
urugrāhair bāhvaṅkair vidhyāmitrān nyarbude // (12.2) Par.?
muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi / (13.1) Par.?
maiṣām uccheṣi kiṃcana radite arbude tava // (13.2) Par.?
pratighnānāḥ saṃdhāvantūraḥ paṭaurāv āghnānāḥ / (14.1) Par.?
aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava // (14.2) Par.?
śvanvatīr apsaraso rūpakā utārbude / (15.1) Par.?
antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm / (15.2) Par.?
sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya // (15.3) Par.?
khaḍūre 'dhicaṅkramāṃ kharvikāṃ kharvavāsinīm / (16.1) Par.?
ya udārā antarhitā gandharvāpsarasaś ca ye / (16.2) Par.?
sarpā itarajanā rakṣāṃsi // (16.3) Par.?
caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān / (17.1) Par.?
svabhyasā ye codbhyasāḥ // (17.2) Par.?
udvepaya tvam arbude 'mitrāṇām amūḥ sicaḥ / (18.1) Par.?
jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau // (18.2) Par.?
prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude / (19.1) Par.?
agnijihvā dhūmaśikhā jayantīr yantu senayā // (19.2) Par.?
tayārbude praṇuttānām indro hantu varaṃ varam / (20.1) Par.?
amitrāṇāṃ śacīpatir māmīṣāṃ moci kaścana // (20.2) Par.?
utkasantu hṛdayāny ūrdhvaḥ prāṇa udīṣatu / (21.1) Par.?
śauṣkāsyam anuvartatām amitrān mota mitriṇaḥ // (21.2) Par.?
ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye / (22.1) Par.?
tamasā ye ca tūparā atho bastābhivāsinaḥ / (22.2) Par.?
sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya // (22.3) Par.?
arbudiś ca triṣandhiś cāmitrān no vi vidhyatām / (23.1) Par.?
yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ // (23.2) Par.?
vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ / (24.1) Par.?
gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn / (24.2) Par.?
sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya // (24.3) Par.?
īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ / (25.1) Par.?
īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ / (25.2) Par.?
īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava // (25.3) Par.?
teṣāṃ sarveṣām īśānā uttiṣṭhata saṃnahyadhvam / (26.1) Par.?
mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam // (26.2) Par.?
Duration=0.21318888664246 secs.