Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu / (1.1) Par.?
agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan // (1.2) Par.?
yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ / (2.1) Par.?
anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam // (2.2) Par.?
ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān / (3.1) Par.?
dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva // (3.2) Par.?
ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam / (4.1) Par.?
jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu / (4.2) Par.?
pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt // (4.3) Par.?
yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā / (5.1) Par.?
yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu // (5.2) Par.?
yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa / (6.1) Par.?
bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca // (6.2) Par.?
agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan / (7.1) Par.?
indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu // (7.2) Par.?
yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha / (8.1) Par.?
yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu // (8.2) Par.?
yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota / (9.1) Par.?
yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu // (9.2) Par.?
Duration=0.050136089324951 secs.