Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo naḥ svo yo araṇo bhrātṛvyaś ca jighāṃsati / (1.1) Par.?
indraś ca tasyāgniś ca marma skandheṣu vindatām // (1.2) Par.?
yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati / (2.1) Par.?
indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām // (2.2) Par.?
yo mā carantaṃ tiṣṭhantam āsīnaṃ ca jighāṃsati / (3.1) Par.?
indraś ca tasminn agniś ca duritaṃ prati muñcatām // (3.2) Par.?
yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati / (4.1) Par.?
indraś ca tasmā agniś caināṃsi vahatām itaḥ // (4.2) Par.?
yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati / (5.1) Par.?
indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām // (5.2) Par.?
yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati / (6.1) Par.?
indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām // (6.2) Par.?
yo me brahma yo me tapo balaṃ śreṣṭhaṃ jighāṃsati / (7.1) Par.?
indraś ca tasmā agniś ca kruddhau digdhābhir asyatām // (7.2) Par.?
yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati / (8.1) Par.?
indraś ca tasmā agniś cācchambaṭkāram asyatām // (8.2) Par.?
yo me tantuṃ yo me prajāṃ cakṣuḥ śrotraṃ jighāṃsati / (9.1) Par.?
indraś ca tasmā agniś ca hetiṃ deveṣu vindatām // (9.2) Par.?
yo me gobhya irasyaty aśvebhyaḥ puruṣebhyaḥ / (10.1) Par.?
indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām // (10.2) Par.?
Duration=0.073573112487793 secs.