Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): errors in sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam // (1) Par.?
taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti // (2) Par.?
atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti // (3) Par.?
atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti // (4) Par.?
sa eteṣāṃ trayāṇām āśām neyāt // (5) Par.?
taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ // (6) Par.?
idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ // (7) Par.?
tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti // (8) Par.?
sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti // (9) Par.?
api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti // (10) Par.?
Duration=0.034753084182739 secs.