Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, evayāmarut, ṚV 5.87

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evayāmarutaṃ śaṃsati pratiṣṭhā vā evayāmarut pratiṣṭhām evāsya tat kalpayati // (1) Par.?
taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti // (2) Par.?
sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā // (3) Par.?
sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti // (4) Par.?
tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset // (5) Par.?
yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset // (6) Par.?
sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra // (7) Par.?
taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti // (8) Par.?
kiṃ hy abhūd iti // (9) Par.?
evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti // (10) Par.?
nendram madhyaṃdinān ninīṣāmīti hovāca // (11) Par.?
chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti // (12) Par.?
sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe // (13) Par.?
sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti // (14) Par.?
taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate // (15) Par.?
Duration=0.027842998504639 secs.