Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitām anustaraṇīm ānayanti // (1) Par.?
atha
indecl.
∞ etad
ac.s.f.
ānī.
3. pl., Pre. ind.
root
tāṃ prokṣya trir apasalī paryāṇāyya kūṭena hanyāt // (2) Par.?
tad
ac.s.f.
prokṣ,
Abs., indecl.
tris
indecl.
apasalī
indecl.
paryāṇāyay,
Abs., indecl.
kūṭa
i.s.n.
han.
3. sg., Pre. opt.
root
pradakṣiṇaṃ haike paryāṇayanti // (3) Par.?
tad u tathā na kuryāt // (4) Par.?
tasyai vapām utkhidya śīrṣṇi parivyayanti // (5) Par.?
hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū // (6) Par.?
yathāṅgam evetarāṇy aṅgāni vicinvanti // (7) Par.?
athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti // (8) Par.?
saṃstīryopādīpayanti // (9) Par.?
sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet // (10) Par.?
tad enaṃ devalokaḥ pratyāgacchati // (11) Par.?
atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati // (12) Par.?
atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati // (13) Par.?
tasyopādīptasya dhūma eva śarīraṃ dhunoti // (14) Par.?
sa yad dhunoti tasmāddhunaḥ // (15) Par.?
dhuno ha vai nāmaiṣa // (16) Par.?
taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva // (17) Par.?
parokṣapriyā iva hi devāḥ // (18) Par.?
dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam // (19) Par.?
te atra māse śarīraṃ cāsuś ca saṃgacchāte // (20) Par.?
taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti // (21) Par.?
Duration=0.045236110687256 secs.