Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiṃ kalpayitvodgāyet // (1) Par.?
yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai // (2) Par.?
diśaḥ pradiśa ādiśo vidiśa uddiśo diśa iti // (3) Par.?
diśo vai prajāpatiḥ // (4) Par.?
prajāpatim eva tat kalpayitvodgāyati // (5) Par.?
kalpate 'smai ya evaṃ veda // (6) Par.?
kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti // (7) Par.?
bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti // (8) Par.?
tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti // (9) Par.?
yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati // (10) Par.?
etadāyatanā vā āraṇyāḥ paśavaḥ // (11) Par.?
yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante // (12) Par.?
parācīṣu stuvanti // (13) Par.?
tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate // (14) Par.?
ekarūpāsu stuvanti // (15) Par.?
tasmād āraṇyāḥ paśava ekarūpāḥ // (16) Par.?
āvad uttamam akṣaraṃ bhavati // (17) Par.?
tasmād ekaiko 'nyo 'calo grāme 'dhigamyate // (18) Par.?
atho araṇye hataṃ grāmam abhyavaharanti // (19) Par.?
stutvoddravanti // (20) Par.?
yajamānam eva tat svargaṃ lokaṃ gamayanti // (21) Par.?
bāhūn udgṛhṇanti // (22) Par.?
yajamānam eva tat svarge loke samādadhati // (23) Par.?
te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti // (24) Par.?
te rūpeṇa varcasā vyṛdhyante // (25) Par.?
sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet // (26) Par.?
na rūpeṇa varcasā vyṛdhyate nārtim ārcchati // (27) Par.?
bhaviṣyad vijānīyāt // (28) Par.?
yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati // (29) Par.?
tathāyam udgātodagāsīd iti vidyāt // (30) Par.?
yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati // (31) Par.?
tathāyam udgātodagāsīd iti vidyāt // (32) Par.?
eṣo ha vijñā // (33) Par.?
Duration=0.072571039199829 secs.