Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15517
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛcā vā asurā āyan sāmnā devāḥ // (1) Par.?
te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan // (2) Par.?
aiva pīḍayed dviṣato bhrātṛvyasya vyadhāya // (3) Par.?
indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ // (4) Par.?
dhoro iti bṛhatsāmnaḥ // (5) Par.?
ubhe ha vā ete etad anu // (6) Par.?
tasmād ubhe rūpe gāyed yac ca rāthantaraṃ yac ca bārhatam // (7) Par.?
nānā vā enayor brahmasāmanī bhavataḥ // (8) Par.?
athaitad ubhe anu // (9) Par.?
tasmād ubhe eva rūpe gāyet // (10) Par.?
tad aiḍaṃ bhavati // (11) Par.?
paśavo vā iḍā // (12) Par.?
paśubhir vāva te tān akālayanta // (13) Par.?
tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati // (14) Par.?
etaddha vai sāma prajā imā anuvyāsa // (15) Par.?
te tasyaitāṃ nitatām iḍām antata upayanti prajānāṃ yathāyatanād anudghātāya // (16) Par.?
tasmāt prajā yathāyatanād anuddhatāḥ // (17) Par.?
devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ // (18) Par.?
ta eṣu lokeṣv aspardhanta // (19) Par.?
atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ // (20) Par.?
te devāḥ pitaro manuṣyā asurān rakṣāṃsi piśācān abhyabhavan // (21) Par.?
ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ // (22) Par.?
tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti // (23) Par.?
te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti // (24) Par.?
atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti // (25) Par.?
Duration=0.0536949634552 secs.