Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup // (1) Par.?
atra hy āvapanti // (2) Par.?
ata uddharanti // (3) Par.?
tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat // (4) Par.?
atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva // (5) Par.?
catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti // (6) Par.?
tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu // (7) Par.?
atha ha vai naikarcakalpī syāt // (8) Par.?
avīrya iva vā eṣa yad ekarcaḥ // (9) Par.?
ayaṃ vai loka ekarcaḥ // (10) Par.?
avacchinna iva vā ayam ābhyāṃ lokābhyām // (11) Par.?
vīryasaṃtatatara iva tṛcaḥ // (12) Par.?
trayo vā ime lokāḥ // (13) Par.?
ime hi lokās tṛcaḥ // (14) Par.?
trayo vā ekasmād vīryavattarāḥ // (15) Par.?
etasmāddha vā idaṃ bhūyasvī kanīyasvinam atimanyate // (16) Par.?
yā hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti // (17) Par.?
atha yā kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti // (18) Par.?
ekarco ha tvāva tṛcāj jyāyān // (19) Par.?
ekarca iti trīṇy akṣarāṇi // (20) Par.?
tṛca iti dve // (21) Par.?
yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti // (22) Par.?
atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti // (23) Par.?
atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti // (24) Par.?
Duration=0.044364929199219 secs.