Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prāyaṇīyena carati // (1) Par.?
prāyaṇīyena caritvā padena carati // (2) Par.?
padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati // (3) Par.?
ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati // (4) Par.?
athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti // (5) Par.?
āhvayati subrahmaṇyaḥ subrahmaṇyām // (6) Par.?
tristanavrataṃ prayacchati // (7) Par.?
sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam // (8) Par.?
tat sphyaṃ nidadhāti // (9) Par.?
sa uparavāṇāṃ kālaḥ // (10) Par.?
atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam // (11) Par.?
tad āgnīdhra upasīdati // (12) Par.?
sa utkarasya kālaḥ // (13) Par.?
athoparavāṇāṃ kālāt stambayajur harati // (14) Par.?
idam eva prasiddham // (15) Par.?
pauroḍāśikaṃ trir yajuṣā tūṣṇīṃ caturtham // (16) Par.?
pūrvaṃ parigrāhaṃ parigṛhṇāti // (17) Par.?
karaṇaṃ japati // (18) Par.?
uddhatād āgnīdhras trir harati // (19) Par.?
yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti // (20) Par.?
yathāsaṃpraiṣaṃ te kurvanti // (21) Par.?
atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve // (22) Par.?
api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti // (23) Par.?
etat samādāyottare śroṇyante saṃsādayanti // (24) Par.?
atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti // (25) Par.?
svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti // (26) Par.?
śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti // (27) Par.?
athādatte dhanur bāṇavac caturo 'śmana iti // (28) Par.?
etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti // (29) Par.?
Duration=0.07551097869873 secs.