Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ // (1) Par.?
tato yajamānasya citraṃ pramāyukaṃ bhavati // (2) Par.?
citraṃ deyam // (3) Par.?
saiva tasya prāyaścittiḥ // (4) Par.?
atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ // (5) Par.?
tato yajamānaḥ pramāyuko bhavati // (6) Par.?
varo deyaḥ // (7) Par.?
saiva tasya prāyaścittiḥ // (8) Par.?
I 4,13(2)
atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam // (9) Par.?
yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet // (10) Par.?
saiva tasya prāyaścittiḥ // (11) Par.?
atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti // (12) Par.?
yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet // (13) Par.?
yajño hi yajñasya prāyaścittiḥ // (14) Par.?
atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt // (15) Par.?
adakṣiṇena hi vā ayaṃ yajñena yajate // (16) Par.?
atha na vasīyān bhavatīti / (17.1) Par.?
urvarā samṛddhā deyā // (17.2) Par.?
saiva tasya prāyaścittiḥ // (18) Par.?
I 4,13(3)
atha yasya kapālaṃ bhidyeta tat saṃdadhyāt // (19) Par.?
gāyatryā tvā śatākṣarayā saṃdadhāmi // (20) Par.?
iti vāg vai gāyatrī śatākṣarā // (21) Par.?
vācaivainat saṃdadhāti // (22) Par.?
atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti // (23) Par.?
yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet // (24) Par.?
ayaṃ vā agnir vaiśvānaraḥ // (25) Par.?
imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai // (26) Par.?
I 4,13(4)
atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutiḥ // (27) Par.?
agnīdhaṃ brūyāt // (28) Par.?
etāṃ saṃkaṣya juhudhīti // (29) Par.?
agnir vai sarvā devatāḥ // (30) Par.?
sarvābhir evāsya devatābhir hutaṃ bhavati // (31) Par.?
pūrṇapātram agnīdhe deyam // (32) Par.?
saiva tasya prāyaścittiḥ // (33) Par.?
I 4,13(5)
yajamāno vai juhūḥ // (34) Par.?
bhrātṛvya upabhṛt // (35) Par.?
na prakṣiṇateva hotavyam // (36) Par.?
yat prakṣiṇīyād yajamānaṃ prakṣiṇīyāt // (37) Par.?
vyṛṣateva hotavyam // (38) Par.?
deveṣavo vā etā yad āhutayaḥ // (39) Par.?
yaṃ dviṣyāt taṃ tarhi manasā dhyāyet // (40) Par.?
deveṣubhir evainaṃ vyṛṣati // (41) Par.?
stṛṇuta eva // (42) Par.?
I 4,13(6)
paśavo vā āhutayo // (43) Par.?
rudro 'gniḥ sviṣṭakṛt // (44) Par.?
na saha hotavyam // (45) Par.?
yat saha juhuyād rudrāyāsya paśūn apidadhyāt // (46) Par.?
uttarārdhapūrvārdhe hotavyam āhutīnām asaṃsṛṣṭyai // (47) Par.?
atho evam asya rudraḥ paśūn anabhimānuko bhavati // (48) Par.?
Duration=0.092108964920044 secs.