Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,8(1) Die Iṣṭis fr Agni Pavamāna, Pāvaka und Śuci
agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat // (1) Par.?
yat pavamānāya nirvapaty upaivainaṃ tad dhamati // (2) Par.?
yat pāvakāya punāty enam // (3) Par.?
yacchucaye yad evāsyāpūtaṃ tad etena punāti // (4) Par.?
yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe // (5) Par.?
yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe // (6) Par.?
yacchucaye pūta evāsmin rucaṃ dadhāti // (7) Par.?
yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet // (8) Par.?
tad enam apāgrahīt // (9) Par.?
tena so 'pataraṃ pāpīyān bhavati // (10) Par.?
atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet // (11) Par.?
tad enaṃ saṃruṇaddhi // (12) Par.?
tena sa na vasīyān na pāpīyān bhavati // (13) Par.?
atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet // (14) Par.?
tad enam udagrahīt // (15) Par.?
tena sa uttaraṃ vasīyāñ śreyān bhavati // (16) Par.?
atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet // (17) Par.?
arvāk chandobhyo 'vapadyeta // (18) Par.?
tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt // (19) Par.?
gāyatro hy agnir gāyatrachandāḥ // (20) Par.?
sva evainaṃ yonau sve chandasi pratiṣṭhāpayati // (21) Par.?
I 6,8(2) Die Iṣṭi fr Agni und Viṣṇu
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet // (22) Par.?
agnir vai sarvā devatā viṣṇur yajñaḥ // (23) Par.?
devatāś caiva yajñaṃ cālabdha // (24) Par.?
I 6,8(3) Die Iṣṭi fr Viṣṇu Śipiviṣṭa
viṣṇave śipiviṣṭāya tryuddhau ghṛte caruṃ nirvapet // (25) Par.?
yad viṣṇave viṣṇur vai yajño yajñam evālabdha // (26) Par.?
yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe // (27) Par.?
yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti // (28) Par.?
yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe // (29) Par.?
I 6,8(4) Die Iṣṭi fr Aditi
ādityaṃ ghṛte caruṃ nirvapet paśukāmaḥ // (30) Par.?
dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ // (31) Par.?
tan mithunaṃ paśūnāṃ puṣṭyai prajātyai // (32) Par.?
I 6,8(5) Die Iṣṭi fr Agni und Soma
agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet // (33) Par.?
tad bhūyo havyam upāgāt // (34) Par.?
no asyānya īśe // (35) Par.?
yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa // (36) Par.?
na hi vā etam idānīṃ nirvapanti // (37) Par.?
athaiṣāṃ sarva īśe // (38) Par.?
yad āgneyas tejo vā agnis teja evāvarunddhe // (39) Par.?
yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe // (40) Par.?
I 6,8(6) Die Vorsetzung des Opferbreis fr Aditi
tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ // (41) Par.?
taṃ catvāraḥ prāśnīyuḥ // (42) Par.?
tebhyaḥ samāno varo deyaḥ // (43) Par.?
catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca // (44) Par.?
tan mithunaṃ paśūnāṃ puṣṭyai prajātyai // (45) Par.?
Duration=0.10353302955627 secs.