Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Manu, manvantara, agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,13(1) Die Reihenfolge der Feuergrndung
manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot // (1) Par.?
tato mitrāvaruṇayor āhutyāḥ prapharvy udatiṣṭhat // (2) Par.?
tasyā ghṛtaṃ pador akṣarat // (3) Par.?
sā mitrāvaruṇā ait // (4) Par.?
tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti // (5) Par.?
sā manum ait // (6) Par.?
so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti // (7) Par.?
sā parait // (8) Par.?
te 'mum agrā ādadhatāthemam athemaṃ // (9) Par.?
sā punar ait // (10) Par.?
tām apṛcchat kim abhyagann iti // (11) Par.?
sābravīd amum evāgrā ādhiṣatāthemam athemam iti // (12) Par.?
so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti // (13) Par.?
so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti // (14) Par.?
sā parait // (15) Par.?
ta imam agrā ādadhatāthāmum athemam // (16) Par.?
sā punar ait // (17) Par.?
tām apṛcchat kim abhyagann iti // (18) Par.?
sābravīd imam evāgrā ādhiṣatāthāmum athemam iti // (19) Par.?
so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti // (20) Par.?
yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ // (21) Par.?
tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte // (22) Par.?
so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti // (23) Par.?
sā parait // (24) Par.?
ta imam agrā ādadhatāthemam athāmuṃ // (25) Par.?
sā punar ait // (26) Par.?
tām apṛcchat kim abhyagann iti // (27) Par.?
sābravīd imam evāgrā ādhiṣatāthemam athāmum iti // (28) Par.?
so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti // (29) Par.?
prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte // (30) Par.?
yad amum ādhāyemam ādadhyād apa tad ādadhyāt // (31) Par.?
yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt // (32) Par.?
tad imam evādhāyāthemam athāmuṃ // (33) Par.?
tathā samṛddhā ādhīyate // (34) Par.?
I 6,13(2) Die St¦tte der Feuergrndung
prācīnapravaṇa ādheyaḥ // (35) Par.?
tathā samṛddhā ādhīyate // (36) Par.?
prācīnaṃ madhyamād vaṃśād ādheyaḥ // (37) Par.?
tathā samṛddhā ādhīyate // (38) Par.?
I 6,13(3)
yā vai sā prapharvy āsīt sā gaur abhavat // (39) Par.?
seḍā sā mānavī ghṛtapadī maitrāvaruṇī // (40) Par.?
Duration=0.093446969985962 secs.