Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya // (1) Par.?
yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva // (2) Par.?
tasmin vā avadetām // (3) Par.?
seyam asyā adhy ūrdhvā vāg avadat // (4) Par.?
ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ // (5) Par.?
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti // (6) Par.?
satyam āhety abravīt // (7) Par.?
dve eva tṛtīye āhartur ekaṃ pratigrahītur iti // (8) Par.?
tau vai tatraivātiṣṭhetām // (9) Par.?
tasmād aindrāvaiṣṇavam // (10) Par.?
trirātrasya vā upepsāyai traidhātavyāhriyate // (11) Par.?
yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe // (12) Par.?
tasmād āhuḥ // (13) Par.?
sahasradakṣiṇeti // (14) Par.?
uṣṇihākakubhā anvāha // (15) Par.?
gāyatrī vā uṣṇihā // (16) Par.?
atha yāny etāni catvāry akṣarāṇy ṛcy adhi // (17) Par.?
catuṣpādo vā ete paśavaḥ // (18) Par.?
yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi // (19) Par.?
prāṇo vai gāyatrī // (20) Par.?
prāṇena paśavo yatāḥ // (21) Par.?
yad uṣṇihākakubhā anvāha paśūnāṃ yatyai // (22) Par.?
agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ // (23) Par.?
tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti // (24) Par.?
paridadhāti // (25) Par.?
vīratāyai // (26) Par.?
atho rūpatāyā eva // (27) Par.?
yaj jagatyā paridadhyād antaṃ gacchet // (28) Par.?
atha yat triṣṭubhā paridadhāti nāntaṃ gacchati // (29) Par.?
ojo vai vīryaṃ triṣṭup // (30) Par.?
ojasy eva vīrye pratitiṣṭhati // (31) Par.?
Duration=0.1156530380249 secs.