Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13941
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
special animal sacrifices
vāyavyaṃ śvetam ālabheta bhūtikāmaḥ / (1.1) Par.?
vāyur vai kṣepiṣṭhā devatā / (1.2) Par.?
vāyum eva svena bhāgadheyenopadhāvati / (1.3) Par.?
sa evainam bhūtiṃ gamayati / (1.4) Par.?
bhavaty eva / (1.5) Par.?
atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti / (1.6) Par.?
etam eva santaṃ vāyave niyutvata ālabheta / (1.7) Par.?
niyud vā asya dhṛtiḥ / (1.8) Par.?
dhṛta eva bhūtim upaity apradāhāya / (1.9) Par.?
bhavaty eva // (1.10) Par.?
vāyave niyutvata ālabheta grāmakāmaḥ / (2.1) Par.?
vāyur vā imāḥ prajā nasyotā nenīyate / (2.2) Par.?
vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati / (2.3) Par.?
sa evāsmai prajā nasyotā niyacchati / (2.4) Par.?
grāmy eva bhavati / (2.5) Par.?
niyutvate bhavati / (2.6) Par.?
dhruvā evāsmā anapagāḥ karoti / (2.7) Par.?
vāyave niyutvata ālabheta prajākāmaḥ / (2.8) Par.?
prāṇo vai vāyur apāno niyut / (2.9) Par.?
prāṇāpānau khalu vā etasya prajāyāḥ // (2.10) Par.?
apakrāmato yo 'lam prajāyai san prajāṃ na vindate / (3.1) Par.?
vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati / (3.2) Par.?
sa evāsmai prāṇāpānābhyām prajām prajanayati / (3.3) Par.?
vindate prajām / (3.4) Par.?
vāyave niyutvata ālabheta jyogāmayāvī / (3.5) Par.?
prāṇo vai vāyur apāno niyut / (3.6) Par.?
prāṇāpānau khalu vā etasmād apakrāmato yasya jyog āmayati / (3.7) Par.?
vāyum eva niyutvantaṃ svena bhāgadheyenopa // (3.8) Par.?
dhāvati / (4.1) Par.?
sa evāsmin prāṇāpānau dadhāti / (4.2) Par.?
uta yadītāsur bhavati jīvaty eva / (4.3) Par.?
prajāpatir vā idam eka āsīt / (4.4) Par.?
so 'kāmayata / (4.5) Par.?
prajāḥ paśūnt sṛjeyeti / (4.6) Par.?
sa ātmano vapām udakhidat / (4.7) Par.?
tām agnau prāgṛhṇāt / (4.8) Par.?
tato 'jas tūparaḥ samabhavat / (4.9) Par.?
taṃ svāyai devatāyā ālabhata / (4.10) Par.?
tato vai sa prajāḥ paśūn asṛjata / (4.11) Par.?
yaḥ prajākāmaḥ // (4.12) Par.?
paśukāmaḥ syāt sa etam prājāpatyam ajaṃ tūparam ālabheta / (5.1) Par.?
prajāpatim eva svena bhāgadheyenopadhāvati / (5.2) Par.?
sa evāsmai prajām paśūn prajanayati / (5.3) Par.?
yacchmaśruṇas tat puruṣāṇāṃ rūpam / (5.4) Par.?
yat tūparas tad aśvānām / (5.5) Par.?
yad anyatodan tad gavām / (5.6) Par.?
yad avyā iva śaphās tad avīnām / (5.7) Par.?
yad ajas tad ajānām / (5.8) Par.?
etāvanto vai grāmyāḥ paśavaḥ / (5.9) Par.?
tān // (5.10) Par.?
rūpeṇaivāvarunddhe / (6.1) Par.?
somāpauṣṇaṃ traitam ālabheta paśukāmaḥ / (6.2) Par.?
dvau vā ajāyai stanau / (6.3) Par.?
nānaiva dvāv abhijāyete ūrjam puṣṭiṃ tṛtīyaḥ / (6.4) Par.?
somāpūṣaṇāv eva svena bhāgadheyenopadhāvati / (6.5) Par.?
tāv evāsmai paśūn prajanayataḥ / (6.6) Par.?
somo vai retodhāḥ pūṣā paśūnām prajanayitā / (6.7) Par.?
soma evāsmai reto dadhāti pūṣā paśūn prajanayati / (6.8) Par.?
audumbaro yūpo bhavati / (6.9) Par.?
ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe // (6.10) Par.?
Duration=0.41697692871094 secs.