Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13947
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devāsurā eṣu lokeṣv aspardhanta / (1.1) Par.?
sa etaṃ viṣṇur vāmanam apaśyat / (1.2) Par.?
taṃ svāyai devatāyā ālabhata / (1.3) Par.?
tato vai sa imāṃllokān abhyajayat / (1.4) Par.?
vaiṣṇavaṃ vāmanam ālabheta spardhamānaḥ / (1.5) Par.?
viṣṇur eva bhūtvemāṃllokān abhijayati / (1.6) Par.?
viṣama ālabheta / (1.7) Par.?
viṣamā iva hīme lokāḥ / (1.8) Par.?
samṛddhyai / (1.9) Par.?
indrāya manyumate manasvate lalāmaṃ prāśṛṅgam ālabheta saṃgrāme // (1.10) Par.?
saṃyatte / (2.1) Par.?
indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati / (2.2) Par.?
indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati / (2.3) Par.?
sa evāsminn indriyam manyum mano dadhāti / (2.4) Par.?
jayati taṃ saṃgrāmam / (2.5) Par.?
indrāya marutvate pṛśnisaktham ālabheta grāmakāmaḥ / (2.6) Par.?
indram eva marutvantaṃ svena bhāgadheyenopadhāvati / (2.7) Par.?
sa evāsmai sajātān prayacchati / (2.8) Par.?
grāmy eva bhavati / (2.9) Par.?
yad ṛṣabhas tena // (2.10) Par.?
aindraḥ / (3.1) Par.?
yat pṛśnis tena mārutaḥ / (3.2) Par.?
samṛddhyai / (3.3) Par.?
paścāt pṛśnisaktho bhavati / (3.4) Par.?
paścādanvavasāyinīm evāsmai viśaṃ karoti / (3.5) Par.?
saumyam babhrum ālabhetānnakāmaḥ / (3.6) Par.?
saumyaṃ vā annam / (3.7) Par.?
somam eva svena bhāgadheyenopadhāvati / (3.8) Par.?
sa evāsmā annam prayacchati / (3.9) Par.?
annāda eva bhavati / (3.10) Par.?
babhrur bhavati / (3.11) Par.?
etad vā annasya rūpam / (3.12) Par.?
samṛddhyai / (3.13) Par.?
saumyam babhrum ālabheta yam alam // (3.14) Par.?
rājyāya santaṃ rājyaṃ nopanamet / (4.1) Par.?
saumyaṃ vai rājyam / (4.2) Par.?
somam eva svena bhāgadheyenopadhāvati / (4.3) Par.?
sa evāsmai rājyam prayacchati / (4.4) Par.?
upainaṃ rājyaṃ namati / (4.5) Par.?
babhrur bhavati / (4.6) Par.?
etad vai somasya rūpam / (4.7) Par.?
samṛddhyai / (4.8) Par.?
indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ / (4.9) Par.?
pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati / (4.10) Par.?
indrāyābhimātighne lalāmam prāśṛṅgam ā // (4.11) Par.?
labheta yaḥ pāpmanā gṛhītaḥ syāt / (5.1) Par.?
pāpmā vā abhimātiḥ / (5.2) Par.?
indram evābhimātihanaṃ svena bhāgadheyenopadhāvati / (5.3) Par.?
sa evāsmāt pāpmānam abhimātim praṇudate / (5.4) Par.?
indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet / (5.5) Par.?
indram eva vajriṇaṃ svena bhāgadheyenopadhāvati / (5.6) Par.?
sa evāsmai vajram prayacchati / (5.7) Par.?
sa enaṃ vajro bhūtyā inddhe / (5.8) Par.?
upainaṃ rājyaṃ namati / (5.9) Par.?
lalāmaḥ prāśṛṅgo bhavati / (5.10) Par.?
etad vai vajrasya rūpam / (5.11) Par.?
samṛddhyai // (5.12) Par.?
Duration=0.87366890907288 secs.