Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahmacarya, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti // (1) Par.?
tathā tac chaśvad anuvartate // (2) Par.?
atha khalu vipāṇmadhye vasiṣṭhaśilā nāma prathama āśramaḥ // (3) Par.?
dvitīyaḥ kṛṣṇaśilāḥ // (4) Par.?
tasmin vasiṣṭhaḥ samatapat // (5) Par.?
viśvāmitrajamadagnī jāmadagne tapataḥ // (6) Par.?
gautamabharadvājau siṃhau prabhave tapataḥ // (7) Par.?
guṃgur guṃguvāse tapati // (8) Par.?
ṛṣir ṛṣidroṇe 'bhyatapat // (9) Par.?
agastyo 'gastyatīrthe tapati // (10) Par.?
divy atrir ha tapati // (11) Par.?
svayambhūḥ kaśyapaḥ kaśyapatuṅge 'bhyatapat // (12) Par.?
ulavṛkarkṣutarakṣuḥ śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati // (13) Par.?
brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati // (14) Par.?
dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat // (15) Par.?
brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat // (16) Par.?
tasmāt taptāt tapaso bhūya evābhyatapat // (17) Par.?
tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam // (18) Par.?
Duration=0.071879863739014 secs.