Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, felling the tree for the yūpa, sacrificial post, yūpa
Show parallels Show headlines
Use dependency labeler
Chapter id: 13909
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti / (1.1) Par.?
aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe // (1.2) Par.?
vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate / (2.1) Par.?
devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai / (2.2) Par.?
svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam // (2.3) Par.?
evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati / (3.1) Par.?
vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti / (3.2) Par.?
sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste / (3.3) Par.?
anakṣasaṅgam // (3.4) Par.?
vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt / (4.1) Par.?
yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati / (4.2) Par.?
yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati / (4.3) Par.?
yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai // (4.4) Par.?
vanaspatīnām paśavyaḥ paśumān eva bhavati / (5.1) Par.?
pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati / (5.2) Par.?
yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ / (5.3) Par.?
pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ // (5.4) Par.?
namati / (6.1) Par.?
ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati / (6.2) Par.?
saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe / (6.3) Par.?
navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati / (6.4) Par.?
ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati / (6.5) Par.?
pañcadaśāratnim bhrātṛvyavataḥ pañcadaśo vajro bhrātṛvyābhibhūtyai / (6.6) Par.?
saptadaśāratnim prajākāmasya saptadaśaḥ prajāpatiḥ prajāpater āptyai / (6.7) Par.?
ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai / (6.8) Par.?
aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ // (6.9) Par.?
Duration=0.23978519439697 secs.