Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti // (1) Par.?
āhanasyād vā idaṃ sarvaṃ prajātam // (2) Par.?
āhanasyād vā etad adhiprajāyate // (3) Par.?
asyaiva sarvasyāptyai prajātyai // (4) Par.?
tā vai ṣaṭ śaṃset // (5) Par.?
ṣaḍ vā ṛtavaḥ // (6) Par.?
ṛtavaḥ pitaraḥ // (7) Par.?
pitaraḥ prajāpatiḥ // (8) Par.?
prajāpatir āhanasyāḥ // (9) Par.?
tā daśa śaṃsed iti śāmbhavyasya vacaḥ // (10) Par.?
daśākṣarā virāṭ // (11) Par.?
vairājo yajñaḥ // (12) Par.?
taṃ garbhā upajīvanti // (13) Par.?
śrīr vai virāṭ // (14) Par.?
yaśo 'nnādyam // (15) Par.?
śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati // (16) Par.?
pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati // (17) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (18) Par.?
tisraḥ śaṃsed iti vātsyaḥ // (19) Par.?
trivṛd vai retaḥ siktaṃ sambhavaty āṇḍam ulbaṃ jarāyu // (20) Par.?
trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam // (21) Par.?
abhūtodyam evaitad yac caturthīṃ śaṃset // (22) Par.?
sarvā eva ṣoḍaśa śaṃsed iti haike // (23) Par.?
kāmārto vai retaḥ siñcati // (24) Par.?
retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya // (25) Par.?
prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda // (26) Par.?
Duration=0.052902936935425 secs.